SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥४१८॥ -बितीयमुदाहरणम्'यथा स्वप्नाऽवबुद्धोऽर्थो, विबुद्धेन न दृश्यते । व्यवहारमतः सर्गो, ज्ञानिना न तथेक्ष्यते ॥२८॥ टी. यथा स्वप्नमध्ये दृष्टोऽर्थः, विबुद्धेन-जाग्रता न दृश्यते-न चक्षर्गोचरतां याति, 'व्यवहारमतः सर्गः'-सुषुप्ताऽवस्थातुल्यायो व्यवहारदृष्टौ यः संसार आत्मनि दृश्यते स जाग्रदयस्थातुल्यायां निश्चयदृष्टौ ज्ञानिना न तथेक्ष्यतेऽपि तु तस्याऽऽत्मा कर्ममुक्तः शुद्धस्वरूपमयो भासते, वस्तुस्थितिरेषेव ॥२८।। -तृतीयमुदाहरणम्मध्याहने मृगतृष्णायां, पयःपूरो यथेक्ष्यते । तथा संयोगजः सर्गो, विवेकाख्यातिविप्लवे ॥२१॥ टी. निदाघे मध्याहने रविकरनिकरसम्बन्धानन्तरं दूरस्थग्णभूमो-मृगतृष्णायां पयःपूरो यथेक्ष्यते, तथा विवेकाख्यातिविप्लवे सति-विवेकामावरूपाज्ञानोत्पाते जाते सति, जीवकोभयक्रियासम्बन्धेन जानोऽयं मंमार इति भ्रमो जायते, वस्तुतः शुद्धनिष्क्रियजीवेन संसारोत्पादो न भवतीति ॥२९॥ - चतुर्थमुदाहरणम् ॥४१८॥ Jain Education Intema For Private & Personal use only Plwww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy