SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ मध्यात्म-10 सारः ॥४१७॥ त्पादः, तथाऽपि न च तच्चाऽन्तरं स्थितम्'जन्मादिसंसानं प्रति कर्पगरमाणजीवयोः संयोगः कारणमत एव कर्मजीवयोः संयोगाद् भिन्नं तत्त्वान्तरं-द्वितीयं तत्वं-पृथकतचं नास्त्येव जैनप्रवचने, तच्चान्तरमान्यतायां तु निष्क्रियचेननेऽपि क्रियास्वभावत्वमापयेत, एतद्वस्तूदाहरण नागामिनि श्लोके माध्यत इति ॥२६॥ ___-आत्मकर्मसंयोगजे संसारेऽपि, आत्मनि संसारोत्पादिकाक्रियाया असिन्डि: 'श्वेतद्रव्यकृतं श्वैत्यं, भित्तिभागे यथा द्रयोः । भात्यनन्तर्भवच्छून्यं, प्रपञ्चोऽपि तथेक्ष्यताम् ॥२७॥ टी० यथेत्युदाहणे, भित्तिभागे श्वेतद्रव्यरूपसुधाकृतं वत्यं-धवलता, द्वयो-भित्तिभागे च सुधायां दृश्यते, यतः सुधाया भितिभागेन सह संयोगो जातस्तथाऽपि मा धवलता भित्तिभागस्य न भवति, भित्तिगता मा धवलताऽविहिताऽपि, सुधाया धवलता भित्तो, या, दृश्यते, सा, भ्रमाऽस्मिकाऽस्ति, तथाऽऽत्मना मह कर्म संयोगो जातोऽस्ति. अती या संसारोत्पादिका क्रिया जाना, मा क्रिया, केवलकर्मणोऽस्ति, (यथा 'धवलता, केवलसुधायाः एव) आत्मनस्तु नास्त्येव एवमेवाऽऽत्मकर्मसंयोगः, 11॥४१७॥ संसारोत्पादकोऽस्ति, तथाप्यात्मनि संसारोत्पादिका क्रिया न सिद्धयतीति ॥२७।। 42 Jain Education Intemat Far Private & Personal use only ww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy