SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ सारः ॥४१५॥ भिन्नैः पर्याय जहाति नैकत्वमात्मद्रव्यं सदाऽन्वयि ननारकादिपर्यायै-रव्युत्पन्नविनश्वरैः । भिन्ने जहाति नैकत्व-मात्मद्रव्यं सदाऽन्वयि ॥२३॥ टी. वरं सन्त्वान्मनो नरनारकादयः पर्यायाः, ते पर्याया उत्पन्नविनश्वरास्तथाऽपि तेपा पर्यायाणां भिन्नत्वेनाऽऽत्मा, भिन्नो न भवति, स्वगतमेकत्वं न जहाति, अजहदेकत्ववानात्माऽस्ति, यतो नरनारकादिपर्यायपु आत्मद्रव्यस्य सदाऽन्वयित्वेन-नित्यसम्बन्धित्वेनैकत्वमजहन सिद्धम् ॥२३॥ -नरनारकादिभावेषु एक एवाऽत्मा निरञ्जन:यथैकं हेम केयूरकुगडलादिषु वर्तते । नृनारकादिभावेषु, तथाऽऽत्मैको निरञ्जनः ॥२४॥ टी० यथा सुवर्णस्य विकारेषु-केयूग्कुण्डलादिषु हेम-सुवर्णमेकं वर्तते, तथा नरनारकादिभावरूपेषु पर्यायपु, निरञ्जन:-निर्विकार आत्मा त्वेक एवाऽवतिष्ठते, ते पर्याया भिद्यन्ते तद्भदेनाऽऽत्मा, न भिद्यते एवेनि ॥२४॥ म, क्रियास्वभाव, यदात्मा त्वजस्वभाववान ॥४१५॥ Jan Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy