________________
अध्यात्म
सार:
॥४१४॥
'यथाऽनुभूयते ह्य के स्वरूपाऽस्तित्वमन्वयात् ।
सादृश्याऽस्तित्वमध्येक-मविरुद्धं तथाऽऽत्मनः ॥२१॥ टी० यथा व्यवहारनयेनाऽपि देवदत्तेन बाल्य-कौमार्यवार्धक्यादिरूपासु भिन्नभिन्नावस्थासु पृथक्त्वं नानुभूयते स्वमेकमनुभूयते अर्थात् सर्वास्ववस्थासु देवदत्तोऽहं देवदत्तोहमिति प्रतीयते अथवा यथाऽत्रतासु सर्वाऽवस्थासु अन्वयात्' =आत्मादिसम्बन्धसभावात् , स्वरूपाऽस्तित्वमेकमेवाऽनुभूयते, तथा सर्वाऽऽत्मसु' आत्मत्वस्य-चैतन्यरूपपरसामान्यस्य, अन्वयसम्बन्धभावात , तेषां सर्वेषां सादृश्यस्य-सदृशताया अस्तित्वमपि विरोधाभावपूर्वमेकमनुभूयते प्रतीतिविषयीभवत्येव ॥२१॥
-दर्शयत्येकतारत्नं सतां शडनयमित्रम 'सदसद्धादपिशुनात् , सङ्गोप्य व्यवहारतः ।
दर्शयत्येकतारत्न, सतां शुद्धनयः सुहृत ॥२२॥ टी. 'सदसद्वादपिशुनाद्व्यवहारतः' आत्मा, कथंचित् सन्नस्ति, आत्मा कथंचिदसन्नस्ति, भेदाभेदवादसूचकाद् , उपचरिताऽनुपचरितव्यवहारनयतः सकाशात , दग्तो नीत्वा, शुद्धनिश्चय- X४१४॥ स्वरूपं मित्रं, आत्मनः ( चैतन्याऽपेक्षया) एकतारूपं रत्नं सतां दर्शयत्येवेति ॥२२॥
JainEducation intematia
For Private & Personal use only
Parlwww.jainelibrary.org