SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥४१४॥ 'यथाऽनुभूयते ह्य के स्वरूपाऽस्तित्वमन्वयात् । सादृश्याऽस्तित्वमध्येक-मविरुद्धं तथाऽऽत्मनः ॥२१॥ टी० यथा व्यवहारनयेनाऽपि देवदत्तेन बाल्य-कौमार्यवार्धक्यादिरूपासु भिन्नभिन्नावस्थासु पृथक्त्वं नानुभूयते स्वमेकमनुभूयते अर्थात् सर्वास्ववस्थासु देवदत्तोऽहं देवदत्तोहमिति प्रतीयते अथवा यथाऽत्रतासु सर्वाऽवस्थासु अन्वयात्' =आत्मादिसम्बन्धसभावात् , स्वरूपाऽस्तित्वमेकमेवाऽनुभूयते, तथा सर्वाऽऽत्मसु' आत्मत्वस्य-चैतन्यरूपपरसामान्यस्य, अन्वयसम्बन्धभावात , तेषां सर्वेषां सादृश्यस्य-सदृशताया अस्तित्वमपि विरोधाभावपूर्वमेकमनुभूयते प्रतीतिविषयीभवत्येव ॥२१॥ -दर्शयत्येकतारत्नं सतां शडनयमित्रम 'सदसद्धादपिशुनात् , सङ्गोप्य व्यवहारतः । दर्शयत्येकतारत्न, सतां शुद्धनयः सुहृत ॥२२॥ टी. 'सदसद्वादपिशुनाद्व्यवहारतः' आत्मा, कथंचित् सन्नस्ति, आत्मा कथंचिदसन्नस्ति, भेदाभेदवादसूचकाद् , उपचरिताऽनुपचरितव्यवहारनयतः सकाशात , दग्तो नीत्वा, शुद्धनिश्चय- X४१४॥ स्वरूपं मित्रं, आत्मनः ( चैतन्याऽपेक्षया) एकतारूपं रत्नं सतां दर्शयत्येवेति ॥२२॥ JainEducation intematia For Private & Personal use only Parlwww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy