SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥४१३॥ टी• यस्मिन्नाकाशप्रदेशे, कर्मपरमाणुरस्ति, तस्मिन्नेवाकाशप्रदेशे, आत्माऽप्यस्ति, नथापि कर्मणा जायमानतत्तद्पादि-गन्यादिरूपधर्माऽत्मककर्मगुणस्यान्वयं-मम्बन्धं 'नत्यान्मा'-नाऽऽत्मा, प्राप्नोति यतः 'तथाऽभव्यस्वभावत्वान्'=म्वस्वरूपतः परस्वरूपे तम्याऽऽत्मनः परिणमनस्वभावो नास्ति तस्मात् कारणाद् धर्माऽस्तिकायवत, शुद्ध एक आत्माऽस्ति-स्वभावाऽव्ययवानम्ति, यथा जीवपुद्गलाभ्यां धर्माऽस्तिकायः संयुक्तःसन जीवपुद्गलगुणाऽन्वयं न करोति तथाऽत्रापि प्रकृतेऽप्यात्मनः कर्मसम्बन्धे ज्ञेयम् , तथाऽभव्यस्वभावाऽऽत्माऽस्तीत्यपि ज्ञेयम् ॥१६॥ -व्यवहारवादी त्वेकमात्मानमनेकत्वेन पश्यति'यथा तैमिरिकश्चन्द्र-मप्येकं मन्यते द्विधा । अनिश्चयकृतोन्मादस्तथाऽऽत्मानमनेकधा ॥२०॥ टी० यथाऽऽकाशे, तैमिरिकः-तिमिराख्यनेत्ररोगी एकमेव, चन्द्रं सन्तमनेकं चन्द्रदयं पश्यति, तथाऽऽत्मनि विषये यथार्थनिश्चयाभावबलतो जायमानोन्मादहेतुना, एकमेवाऽऽत्मानं व्यवहारवादी वनेकत्वेन मन्यते इति ॥२०॥ -सदृशताया अस्तित्वमेकमविरुद्धमात्मनि ॥४१३॥ Jain Education Internati Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy