SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ सारः एव, अतः किं नारकात्मा, देवाऽऽत्मा, पुरुषात्मा, सीरूपात्मा, देवदत्तात्मा, यज्ञदत्तात्मा इत्यादिका अध्यात्म8 अनेके भेदाः पातयितु शक्याः १ अर्थाद् कर्मकृतभेद आत्मभेदं कत्तुं न प्रत्यल इति ।।१७।। -उपाधिकर्मजो व्यवहारो नास्त्यकर्मणि ‘उपाधिकर्मजो नास्ति, व्यवहारस्त्वकर्मणः । ॥४१२॥ इत्यागमवचो लुप्त-मात्मवैरूप्यवादिना ॥१८|| टी. 'आत्मवरूप्यवादिना=य आत्मन्यनेकरूपतां मन्यते, तेनात्मरूप्यवादिना, आचारांगमत्ररूपागमवचो लुप्तम् यन 'उद्देशो पासगम्स नत्थि' अर्थात् ; अकर्मण आत्मन उपरि उपाधिरूपकर्मणा जातो देवमानवादिरूपव्यवहागे (शब्दप्रयोगोऽपि) नास्ति निश्चयनयदृष्टया तु, आत्मा, अकर्मा-कमरहितोऽस्ति, तम्मिन्नकर्मण्यात्मनि कर्मजो व्यवहारो न युक्तः । ['उद्देशो पासगस्स नत्थि' उद्दिश्यते नारकादिव्यपदेशेनेत्युद्द शः म 'पश्यकस्य' परमार्थदृशो न विद्यते' आ. लोकविजयाध्ययने षष्ठीद्देशकः) ॥१८॥ -एकक्षेत्रस्थितोऽप्येति नात्मा, कर्मगुणसम्बन्धम्'एकक्षेत्रस्थितोऽप्येति, नाऽऽत्मा कर्मगुणाऽन्वयम् । तथाऽभव्यस्वभावत्वाच्छुद्धो धर्माऽस्तिकायवत् ॥११॥ ॥४१ Jan Education Intemato For Private & Personal use only ww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy