________________
सारः
एव, अतः किं नारकात्मा, देवाऽऽत्मा, पुरुषात्मा, सीरूपात्मा, देवदत्तात्मा, यज्ञदत्तात्मा इत्यादिका अध्यात्म8 अनेके भेदाः पातयितु शक्याः १ अर्थाद् कर्मकृतभेद आत्मभेदं कत्तुं न प्रत्यल इति ।।१७।।
-उपाधिकर्मजो व्यवहारो नास्त्यकर्मणि
‘उपाधिकर्मजो नास्ति, व्यवहारस्त्वकर्मणः । ॥४१२॥
इत्यागमवचो लुप्त-मात्मवैरूप्यवादिना ॥१८|| टी. 'आत्मवरूप्यवादिना=य आत्मन्यनेकरूपतां मन्यते, तेनात्मरूप्यवादिना, आचारांगमत्ररूपागमवचो लुप्तम् यन 'उद्देशो पासगम्स नत्थि' अर्थात् ; अकर्मण आत्मन उपरि उपाधिरूपकर्मणा जातो देवमानवादिरूपव्यवहागे (शब्दप्रयोगोऽपि) नास्ति निश्चयनयदृष्टया तु, आत्मा, अकर्मा-कमरहितोऽस्ति, तम्मिन्नकर्मण्यात्मनि कर्मजो व्यवहारो न युक्तः । ['उद्देशो पासगस्स नत्थि' उद्दिश्यते नारकादिव्यपदेशेनेत्युद्द शः म 'पश्यकस्य' परमार्थदृशो न विद्यते' आ. लोकविजयाध्ययने षष्ठीद्देशकः) ॥१८॥
-एकक्षेत्रस्थितोऽप्येति नात्मा, कर्मगुणसम्बन्धम्'एकक्षेत्रस्थितोऽप्येति, नाऽऽत्मा कर्मगुणाऽन्वयम् । तथाऽभव्यस्वभावत्वाच्छुद्धो धर्माऽस्तिकायवत् ॥११॥
॥४१
Jan Education Intemato
For Private & Personal use only
ww.jainelibrary.org