________________
अध्यात्म
मारः
1182011
Jain Education Internation
चतुष्टय काय पट् केन्द्रियपञ्चकभेदेन जीवानां पञ्चदश- मेदत्वम् च, जन्ममरणादिव्यवस्थां (विविधावस्थां ) कृत्वाssenri मिथो नानात्वमनन्तत्वं मन्यते ॥ १३ ॥
- नामकर्मकृतिजो भूतग्रामादिभेदो न तु स्वभाव:'न चैतन्निश्वये युक्तं भूतग्रामो यतोऽखिलः । नामकर्मप्रकृतिजः स्वभावो नाऽऽत्मनः पुनः || १४ ||
टी० निश्वयनयो व्यवहारमतं न मन्यतेऽतस्तस्यैवं कथनमस्ति यत् - भूतग्रामादीनां भेदत एकाssन्मनोऽनन्तभेदाः पातितास्ते भूतग्रामादयस्तु नामकर्मप्रकृतिभिर्जाताः कर्मस्वभाव एष:, आत्मन एष स्वभाव एव नास्ति, तस्मात् परस्वभावत आत्मनि कश्चिद्भेदः कथं पात्येत ततः, शुद्धात्मा स्वेक एवेति ॥ १४ ॥ - जन्मादिकोsपि कर्मणां हि नियतः परिणामः'जन्मादिकोऽपि नियतः परिणामो हि कर्मणाम् ।
न च कर्मकृतो भेदः स्यादात्मन्यविकारिणि ॥ १४ ॥
टी० किश्च जन्ममरणादिहेतुना, एकस्मिन्नात्मनि नानाभेदाः पातितास्तेऽपि न वास्तविकाः, यतस्ते जन्मादयोऽपि, आयुरादिकर्मणां परिणाम:- विपाकः, एते सर्वे कर्मणां भेदाः सन्तु परन्तु तत्तत्कर्मबलेन कश्चिद विकारो निर्विकारिणयात्मनि भवितु' न शक्यस्तस्मादात्मैक एव ॥ १५ ॥
For Private & Personal Use Only
॥ ४१० ॥
www.jainelibrary.org