SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ अध्यात्म मारः 1182011 Jain Education Internation चतुष्टय काय पट् केन्द्रियपञ्चकभेदेन जीवानां पञ्चदश- मेदत्वम् च, जन्ममरणादिव्यवस्थां (विविधावस्थां ) कृत्वाssenri मिथो नानात्वमनन्तत्वं मन्यते ॥ १३ ॥ - नामकर्मकृतिजो भूतग्रामादिभेदो न तु स्वभाव:'न चैतन्निश्वये युक्तं भूतग्रामो यतोऽखिलः । नामकर्मप्रकृतिजः स्वभावो नाऽऽत्मनः पुनः || १४ || टी० निश्वयनयो व्यवहारमतं न मन्यतेऽतस्तस्यैवं कथनमस्ति यत् - भूतग्रामादीनां भेदत एकाssन्मनोऽनन्तभेदाः पातितास्ते भूतग्रामादयस्तु नामकर्मप्रकृतिभिर्जाताः कर्मस्वभाव एष:, आत्मन एष स्वभाव एव नास्ति, तस्मात् परस्वभावत आत्मनि कश्चिद्भेदः कथं पात्येत ततः, शुद्धात्मा स्वेक एवेति ॥ १४ ॥ - जन्मादिकोsपि कर्मणां हि नियतः परिणामः'जन्मादिकोऽपि नियतः परिणामो हि कर्मणाम् । न च कर्मकृतो भेदः स्यादात्मन्यविकारिणि ॥ १४ ॥ टी० किश्च जन्ममरणादिहेतुना, एकस्मिन्नात्मनि नानाभेदाः पातितास्तेऽपि न वास्तविकाः, यतस्ते जन्मादयोऽपि, आयुरादिकर्मणां परिणाम:- विपाकः, एते सर्वे कर्मणां भेदाः सन्तु परन्तु तत्तत्कर्मबलेन कश्चिद विकारो निर्विकारिणयात्मनि भवितु' न शक्यस्तस्मादात्मैक एव ॥ १५ ॥ For Private & Personal Use Only ॥ ४१० ॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy