________________
अध्यात्मसार:
॥४०९।।
माप्नुवन अनात्मा स्यान-घटादिवज्जडो भवेच्च ज्ञानाऽऽदयोऽपि, आत्मरूपाधारतः पृथगभृताः मन्तो जडा अथवा जडाश्रया भवेयुः, जडं सचेतनं म्यात . सचेतनो जडो भवेदिति दुर्निवारापनिः स्यात् ॥११॥
-आत्मनःसर्वाऽऽत्मभिः स हैकत्वम्
चैतन्यपरसामान्यात् , सर्वेषामेकताऽऽत्मनाम् ।
निश्चिता, कर्मजनितो, भेदः पुनरुपप्लवः ॥१२॥ टी० यथाऽऽत्मा, जानादिपर्यायरभिन्नोऽस्ति तथाऽऽन्मा पगऽऽन्मभिः मःमहाऽपि चैतन्यरूपपरसामान्यापेक्षया, (शुद्धसंग्रहनयाऽपेक्षया) अभिन्नोऽम्न्येव, तत्तत्कर्महेतुनः सर्वात्मरूपकात्मनि भिन्न २ आत्मा यो मन्यमानोऽस्ति, तन्मन्तव्यं तु व्यवहारनयाऽऽपादिना केवला भ्रान्तिरेवाऽस्ति, अज्ञानम्भितनाटकमिवेति ॥१२॥
- व्यवहारनयाभिप्रेतमात्मनां नानात्वम्'मन्यते व्यवहारस्तु, भूतग्रामादिभेदतः ।
जन्मादेश्व व्यवस्थातो, मियो नानात्वमात्मनाम् ।।१३।। टी० व्यवहारन यस्तु 'भूतग्रामादिभेदतः'=एकेन्द्रियादिसमूह भेदेन जीवानां चतुर्दशभेदत्वं, गति
शा
||४०९॥
Jain Education Intematic
For Private & Personal use only
Jww.jainelibrary.org