SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥४०९।। माप्नुवन अनात्मा स्यान-घटादिवज्जडो भवेच्च ज्ञानाऽऽदयोऽपि, आत्मरूपाधारतः पृथगभृताः मन्तो जडा अथवा जडाश्रया भवेयुः, जडं सचेतनं म्यात . सचेतनो जडो भवेदिति दुर्निवारापनिः स्यात् ॥११॥ -आत्मनःसर्वाऽऽत्मभिः स हैकत्वम् चैतन्यपरसामान्यात् , सर्वेषामेकताऽऽत्मनाम् । निश्चिता, कर्मजनितो, भेदः पुनरुपप्लवः ॥१२॥ टी० यथाऽऽत्मा, जानादिपर्यायरभिन्नोऽस्ति तथाऽऽन्मा पगऽऽन्मभिः मःमहाऽपि चैतन्यरूपपरसामान्यापेक्षया, (शुद्धसंग्रहनयाऽपेक्षया) अभिन्नोऽम्न्येव, तत्तत्कर्महेतुनः सर्वात्मरूपकात्मनि भिन्न २ आत्मा यो मन्यमानोऽस्ति, तन्मन्तव्यं तु व्यवहारनयाऽऽपादिना केवला भ्रान्तिरेवाऽस्ति, अज्ञानम्भितनाटकमिवेति ॥१२॥ - व्यवहारनयाभिप्रेतमात्मनां नानात्वम्'मन्यते व्यवहारस्तु, भूतग्रामादिभेदतः । जन्मादेश्व व्यवस्थातो, मियो नानात्वमात्मनाम् ।।१३।। टी० व्यवहारन यस्तु 'भूतग्रामादिभेदतः'=एकेन्द्रियादिसमूह भेदेन जीवानां चतुर्दशभेदत्वं, गति शा ||४०९॥ Jain Education Intematic For Private & Personal use only Jww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy