________________
अध्यात्म-12
सार:
॥४०८॥
ऽस्ति न ताचिकः, यतः यथा घटरूपयोरभेदोऽस्ति, तथाऽऽत्मगुणयोरमेदोऽस्ति शुद्धनिश्चयस्त्वताचिकं. न मन्यते ॥६॥ . -पडतिभेदेन निश्चयव्यवहाराभ्यामात्मस्वरूपानुभवदर्शनम्
'शुद्धं यदाऽऽत्मनो रूपं, निश्चयेनाऽऽनुभूयते ।
व्यवहारो भिदादारा-नुभावयति तत्परम् ॥१०॥ टी. निश्चयनयेन, यद्पमात्मनः शुद्धमभेदेनाऽनुभूयते, तदेव शुद्धज्ञानादिमयं स्वरूपं, व्यवहारनयो भेदद्वारा, परं-भिन्नं शुद्धज्ञानादिस्वरूपमस्तीत्यनुभवे कारणं भवतीति, आत्मा, ज्ञानादिमयोऽस्तीति निश्चयो मन्यते, आत्मा, ज्ञानादिमानस्तीति व्यवहारो मन्यते इति ॥१०॥
-गुणानां स्वरूपं स्वाऽऽत्मनो न पृथक'वस्तुतस्तु गुणानां तद्-रूपं न स्वात्मनः पृथक ।
श्रात्मा स्यादन्यथाऽनात्मा, ज्ञानाद्यपि जडे भवेत् ॥११॥ टी. वस्तुतस्तु स्वरूपभूता गुणा अथवा गुणानां स्वस्वरूपं स्वाऽऽत्मनः-स्वभृताऽऽस्मद्रव्यतो न पृथग-भिन्नम् , अन्यथा यद्यात्मनः सर्वथा स्वज्ञानादिगुणा मिनाःस्युस्तदान्मा, ज्ञानादिगुणशून्यत्व
४०८॥
Jain Education Intera
For Private & Personal use only
www.jainelibrary.org