SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ अध्यात्म-12 सार: ॥४०८॥ ऽस्ति न ताचिकः, यतः यथा घटरूपयोरभेदोऽस्ति, तथाऽऽत्मगुणयोरमेदोऽस्ति शुद्धनिश्चयस्त्वताचिकं. न मन्यते ॥६॥ . -पडतिभेदेन निश्चयव्यवहाराभ्यामात्मस्वरूपानुभवदर्शनम् 'शुद्धं यदाऽऽत्मनो रूपं, निश्चयेनाऽऽनुभूयते । व्यवहारो भिदादारा-नुभावयति तत्परम् ॥१०॥ टी. निश्चयनयेन, यद्पमात्मनः शुद्धमभेदेनाऽनुभूयते, तदेव शुद्धज्ञानादिमयं स्वरूपं, व्यवहारनयो भेदद्वारा, परं-भिन्नं शुद्धज्ञानादिस्वरूपमस्तीत्यनुभवे कारणं भवतीति, आत्मा, ज्ञानादिमयोऽस्तीति निश्चयो मन्यते, आत्मा, ज्ञानादिमानस्तीति व्यवहारो मन्यते इति ॥१०॥ -गुणानां स्वरूपं स्वाऽऽत्मनो न पृथक'वस्तुतस्तु गुणानां तद्-रूपं न स्वात्मनः पृथक । श्रात्मा स्यादन्यथाऽनात्मा, ज्ञानाद्यपि जडे भवेत् ॥११॥ टी. वस्तुतस्तु स्वरूपभूता गुणा अथवा गुणानां स्वस्वरूपं स्वाऽऽत्मनः-स्वभृताऽऽस्मद्रव्यतो न पृथग-भिन्नम् , अन्यथा यद्यात्मनः सर्वथा स्वज्ञानादिगुणा मिनाःस्युस्तदान्मा, ज्ञानादिगुणशून्यत्व ४०८॥ Jain Education Intera For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy