________________
अध्यात्म सारः
॥४०७॥
लक्षणस्यान्मनः जीवान भेदोऽपि त्वभेदः, यतो लक्षणलक्षणवतोधर्मधर्मिणोरभेदान् ॥७॥
-व्यवहार आत्मलक्षणयो भेदो मन्यतेधात्मनो लक्षणानां च, व्यवहारो हि भिन्नताम् ।
षष्ठयादिव्यपदेशेन, मन्यते न तु निश्चयः ॥८॥ टी. हीनि किल, ' आन्मनो लक्षणानां च भिन्नतां, पिठ्यादिव्यपदेशेन' भेददर्शकषष्ठीविभक्तिप्रयोगेण, व्यवहारनयों मन्यने यथा मम गृहम , अत्राऽऽत्मगृहयोर्मेद इवाऽऽत्मलक्षणयो भेदः, परन्तु शुद्धनिश्चयनयस्त्वात्मलक्षणयोरभेदं मन्यते, व्यवहारस्त जीवस्य ज्ञानं, जीवस्य दर्शनं चारित्रं च व्यवहरति, निश्चयनयरतु आत्पैव ज्ञानं आत्मैव दर्शनं आत्मय चारित्रमिति ब्रूते ॥८॥
___-आत्मतद्गुणयो भेंदो न तात्त्विकः । 'घटस्य रूप मित्यत्रयथा भेदो विकल्पजः ।
श्रात्मनश्च गुणानां च, तथा भेदो न तात्त्विकः ॥९॥ टी० यथा व्यवहारेण कथ्यते यद् 'घटस्य रूपमित्यत्र प्रयोगे षष्ठीविभक्तितो यो घटरूपयोर्मध्ये भेदः सूचितः, विकल्पजन्योऽथवा बुद्धिजन्योऽस्ति, तथाऽऽत्मनश्च गुणानां भेदो विकल्प-मनोजनितो.
॥४०७॥
Jain Education Internatio
Far Private & Personal use only
ww.jainelibrary.org