SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥४०७॥ लक्षणस्यान्मनः जीवान भेदोऽपि त्वभेदः, यतो लक्षणलक्षणवतोधर्मधर्मिणोरभेदान् ॥७॥ -व्यवहार आत्मलक्षणयो भेदो मन्यतेधात्मनो लक्षणानां च, व्यवहारो हि भिन्नताम् । षष्ठयादिव्यपदेशेन, मन्यते न तु निश्चयः ॥८॥ टी. हीनि किल, ' आन्मनो लक्षणानां च भिन्नतां, पिठ्यादिव्यपदेशेन' भेददर्शकषष्ठीविभक्तिप्रयोगेण, व्यवहारनयों मन्यने यथा मम गृहम , अत्राऽऽत्मगृहयोर्मेद इवाऽऽत्मलक्षणयो भेदः, परन्तु शुद्धनिश्चयनयस्त्वात्मलक्षणयोरभेदं मन्यते, व्यवहारस्त जीवस्य ज्ञानं, जीवस्य दर्शनं चारित्रं च व्यवहरति, निश्चयनयरतु आत्पैव ज्ञानं आत्मैव दर्शनं आत्मय चारित्रमिति ब्रूते ॥८॥ ___-आत्मतद्गुणयो भेंदो न तात्त्विकः । 'घटस्य रूप मित्यत्रयथा भेदो विकल्पजः । श्रात्मनश्च गुणानां च, तथा भेदो न तात्त्विकः ॥९॥ टी० यथा व्यवहारेण कथ्यते यद् 'घटस्य रूपमित्यत्र प्रयोगे षष्ठीविभक्तितो यो घटरूपयोर्मध्ये भेदः सूचितः, विकल्पजन्योऽथवा बुद्धिजन्योऽस्ति, तथाऽऽत्मनश्च गुणानां भेदो विकल्प-मनोजनितो. ॥४०७॥ Jain Education Internatio Far Private & Personal use only ww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy