________________
क
अध्यात्म
सारः
॥४०६॥
[३] आत्मा, देहकर्माऽजीवपुण्यपापाः | [३] आत्मा, देहकर्माजीवपुण्यपापाश्रव. श्रवसंवरादिभ्योऽभिन्नोऽस्ति
संवरादिभ्यो भिन्नोऽस्ति -ज्ञानादिभ्य आत्माऽभिन्न:‘एक एव हि तत्राऽऽत्मा, स्वभावसमवस्थितः ।
ज्ञानदर्शनचारित्र-लक्षणः प्रतिपादितः ॥६॥ टी. हीति निश्चये, तत्राऽऽत्मनिश्चयाऽधिकारे, निश्चयनयापेक्षयाऽऽत्मा त्वेक एव स्वभावे स्थिरीभृतः, ज्ञान-दर्शनचारित्ररूपलक्षणसम्पन्नः (अत्राऽसाधारणधों हि लक्षणम् ) परमर्षिभिः प्रतिपादितोऽस्ति. ॥६॥
-ज्ञानदर्शनचारित्ररूपलक्षणानां न भेद आत्मन:"प्रभानैर्मल्यशक्तीनां, यथा रत्नान्न भिन्नता ।
ज्ञानदर्शनचारित्र-लक्षणानां तथाऽऽत्मनः ॥७॥ टी. यथा रत्नात मणितः, स्वभूतरत्नस्य प्रभायाः कान्तिरूपायाः, नर्मल्यस्य-निर्मलतायाश्च ज्वरहरणादिरूपाणां शक्तीनां भिन्नता-भेदो न, तथा ज्ञानरूपलक्षणस्य, दर्शनरूपलक्षणस्य, चारित्ररूप
॥४०६॥
Jain Education Internatio
For Private & Personal use only
ww.jainelibrary.org