SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥८॥ ख्येय इति उ०६० सू० अ०टी०] एवं परिभोगोपभोगवतामप्यर्थात कामभोगादिविषयरसरसिकाना, 'सङ्गीतकमयं' रासादिसहितं नृत्यवाद्यादिसहितं 'भामिनीगीतं'-कामिनीनां गानं 'प्रीतये' आनन्दफलप्रदं भवति, तथा 'योगिनां योगवतां (मोक्षोपायो योगो ज्ञान-श्रद्धानचरणात्मकः) इत्यभिधानकोशप्रतिपादितयोगार्थशालिनामित्यर्थः । 'मोक्षेण सहयोजनाद्योगः' इत्यभियुक्तोक्तेः, मोक्षयोजकसामग्रीसहितयोगलग्नानां 'अध्यात्मरसपेशलं, वैराग्यशान्तरसादिनानाविधात्मगुणाऽनुभवरसरुचिरं 'पद्यंप्रीतये'काव्यरचनामयं पद्यं महानन्दाय भवतीति ॥८॥ वैषयिकसुखाध्यात्मिकसुखयोर्महदन्तम् कान्ताऽधरसुधाऽऽस्वादाद यूनां यज्जायते सुखम् । बिन्दुः पार्वे तदध्यात्म-शास्त्राऽऽस्वादसुखोदधेः ॥१॥ टीकाः-'यूनामिति-युवाऽवस्थावता कामरसलम्पटाना ‘कान्ताऽधरसुधाऽऽस्वादादिति-कविकल्पनाऽपेक्षया, कान्तायाः-प्रियतमायाः, 'अधरसुधायाः-अधःस्थौष्ठचुम्बनरूपसुधाया आस्वादाद् य आनन्दो जायते तदध्यात्मशास्त्रास्वादसुखोदधेः पावें विन्दुरिति-तत कामसुखं, आत्मस्वरूपपरिचायकशास्त्रार्थपरिणमनजन्यप्रशमसुखसागरस्य समीपे बिन्दुरूपं वैषयिक सुखं क्य, सागररूपमाध्यात्मिकं सुखं ॥८ ॥ Jan Education Internal For Private & Personal use only
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy