________________
अध्यात्म
सार:
॥४०॥
कार्य प्रनि धHशुक्लध्यानं कारणं भवति, तथाचाऽऽत्मज्ञानं मुक्तिदम्' कृत्स्नकर्मक्षयजन्यस्वम्वरूपाऽवस्थानरूपा मुक्ति ददानीनि मुक्तिदम् , अर्थादात्मज्ञानेन मुक्तिः प्राप्यते, तत्-तस्मात कारणान् मुमुक्षुणा महात्मना आन्मज्ञानाय-आन्मतच्च सम्बन्धिज्ञानम्य हेतवे, नित्यं-नैरन्तर्येण यत्नः-वीर्थोल्लासपूर्वकः प्रकृष्टो यत्नः कार्य-कर्तव्य इति ||2|
- य आत्मानं जानानि तम्य ज्ञानव्यं नाऽन्यदवशिष्यते - 'ज्ञाते ह्यात्मनि नो भृयो, ज्ञातव्यमवशिष्यते ।
अज्ञाते पुनरेतस्मिन् , ज्ञानमन्यन्निरर्थकम् ॥२॥ टी-येनाऽऽन्मा ज्ञातः सर्वाऽऽत्मना तेन सर्व ज्ञातमन्यत किमपि ज्ञातव्यं नाऽवशिष्टमस्ति, पुनरतस्मिन्नात्मन्यज्ञाते सर्वमन्यज्ज्ञातमप्यज्ञातमिवानिष्टकारकत्वात स्वपूर्ण कार्याऽमाधकम् ॥२॥
__ - नवतत्वविषयकज्ञानमपि सम्पूर्णाऽऽत्मज्ञप्तय एव - 'नवानामपि तत्त्वानां ज्ञानमात्मप्रसिद्धये ।
येनाजीवादयो भावाः, स्वभेदप्रतियोगिनः ॥३॥ टी० नवसङ्ख्याकनवानामपि ज्ञानमात्मप्रसिद्धये-आत्मनः प्रकण-सर्वतः सिद्धय एब, यत
॥४.३॥
Jain Education International
Far Private & Personal use only
www.jainelibrary.org