________________
गण्यास्थ
सारः
180211
Jain Education Internatio
जानाति नान्यः, तादृशोऽपूर्वमधुररसो न गोस्तनीषु - द्राक्षासु नापि सितासु शर्करासु, नाऽपि सुधायां - अमृने, नापि वनिताsधरबिम्बे सम्भवतीति ॥१३॥
ध्यानस्तुतिनामकाSधिकारस्योपसंहारः -
'इत्यवेत्य मनसा परिपक्वच्यानसम्भवफले गरिमाणम् ।
तत्र यस्य रतिरेनमुपैति प्रौदधामभृतमाशु यशः श्रीः || १४ ||
-
टी० इत्येवंरीत्या पूर्वोक्तं 'परिपक्व ध्यान सम्भवफले' = परिपाकविशिष्टध्यानजन्यफलविषयकं गरिमाणं महत्वं मनसा - हृदयेन, अवेत्य-ज्ञात्वा तत्र = महिमशालिनि ध्याने, यस्य जनस्य, रतिःरागो भवति एनं - ध्यानविषयकरागवन्तमिमं जनं, 'प्रौढधामभृतं ' = विशालतेजोधारिणमाशु यशः श्रीः = कीर्तिलक्ष्मीः उपति=समीपं यातीति० ॥ १४ ॥
( रथोद्धताच्छन्दोऽत्र 'रनरल्गारथोद्धता'
छन्दोऽनुशासने)
इत्याचार्य श्रीमद्विजयलब्धि सूरीश्वर पट्टधराचार्य श्रीमद्विजयभुवनतिलक सूरीश्वरपट्ट्घरभद्रङ्करेण सूरिणा कृतायामध्यात्मसारग्रन्थे भुवनतिलकाssव्यायां टीकायां ध्यानस्तुतिनामकः सप्तदशोऽधिकारः समाप्तः ||६७७ || आत्मनिश्चयनामकोऽष्टादशोऽधिकारः
-
For Private & Personal Use Only
-
1182911
www.jainelibrary.org