SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ गण्यास्थ सारः 180211 Jain Education Internatio जानाति नान्यः, तादृशोऽपूर्वमधुररसो न गोस्तनीषु - द्राक्षासु नापि सितासु शर्करासु, नाऽपि सुधायां - अमृने, नापि वनिताsधरबिम्बे सम्भवतीति ॥१३॥ ध्यानस्तुतिनामकाSधिकारस्योपसंहारः - 'इत्यवेत्य मनसा परिपक्वच्यानसम्भवफले गरिमाणम् । तत्र यस्य रतिरेनमुपैति प्रौदधामभृतमाशु यशः श्रीः || १४ || - टी० इत्येवंरीत्या पूर्वोक्तं 'परिपक्व ध्यान सम्भवफले' = परिपाकविशिष्टध्यानजन्यफलविषयकं गरिमाणं महत्वं मनसा - हृदयेन, अवेत्य-ज्ञात्वा तत्र = महिमशालिनि ध्याने, यस्य जनस्य, रतिःरागो भवति एनं - ध्यानविषयकरागवन्तमिमं जनं, 'प्रौढधामभृतं ' = विशालतेजोधारिणमाशु यशः श्रीः = कीर्तिलक्ष्मीः उपति=समीपं यातीति० ॥ १४ ॥ ( रथोद्धताच्छन्दोऽत्र 'रनरल्गारथोद्धता' छन्दोऽनुशासने) इत्याचार्य श्रीमद्विजयलब्धि सूरीश्वर पट्टधराचार्य श्रीमद्विजयभुवनतिलक सूरीश्वरपट्ट्घरभद्रङ्करेण सूरिणा कृतायामध्यात्मसारग्रन्थे भुवनतिलकाssव्यायां टीकायां ध्यानस्तुतिनामकः सप्तदशोऽधिकारः समाप्तः ||६७७ || आत्मनिश्चयनामकोऽष्टादशोऽधिकारः - For Private & Personal Use Only - 1182911 www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy