________________
टी० (१) 'विषमते फणिलोके क्वाऽमृतं ?' विषेण भूते नागलोके कुतोऽमृतं ! यतो विषामृतयोअध्यात्म-IAL
रेकर स्थिति विरुद्धेति नामृतसम्भवोऽपि० (२) 'क्व झयिण्यपि विधौ'-क्षयशीलेऽपि चन्द्रे कुतोऽमृतं ? सारः सिताऽसितपक्षयोः क्रमशः क्षयभाजि चन्द्रममि सुधालेशसम्भवोऽपि न यतोऽमृतत्वक्षययोर्विरोधात (३)
'अप्सरोरतिमा त्रिदशानां वा क्षयिणि त्रिदिवे' अप्सरोभी रति-क्रीडां कुर्वतां त्रिदशानां तृतीयदशाविशि
ष्टानां त्रिदिवे-स्वर्गे क्षयशीले कुतोऽमृतत्वमजराऽमरत्वं सम्भवेत् , यदि त्रिदिवेऽमृतं स्यात्तदा म्वर्वधूभिः ॥४०॥
सह रतिकरणाऽनन्तरं त्रिदशानामतृप्ति न स्यात्ततोऽमृतं कुत्राऽस्ति ? इति प्रश्मस्य प्रत्युसरं ग्रन्थकारः करोति यथा 'ध्यान एव तदिदं बुधपेयम्' अर्थात् योगिनामेकाग्रतासहितज्ञानरूपच्यानवता परमप्रियं मादकपानमिव ध्यानरूपाऽमृतपानमस्ति यतः, तत्वानाऽनन्तरं सम्यग् ध्यानिनो मृत्यु जयन्त्येवेति ॥१२॥
- ध्यानजन्यनिश्चलतायामपूर्वमधुररसाऽऽस्वादनम् - 'गोस्तनीषु न सितासु सुधायां नाऽपि नाऽपि वनिताधरविम्बे ।
तं रसं कमपि वेत्ति मनस्वी, ध्यानसम्भवघृतौ प्रथते यः ॥१३॥ ____टी. 'ध्यानसम्भवधृतो' एकाग्रतापूर्वकज्ञानरूपध्यानजन्यनिश्चलतानामकधृतो योऽनुपमो रसः प्रथते-विस्तारं प्राप्नोति, तं-विशिष्टं, कमपि-लोकोत्तरं रसं मनस्वी प्रशस्तमनोजन्यशुमध्यानी, वेत्ति
॥20॥
Jan Education Intema
For Private & Personal use only
www.jainelibrary.org