SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ टी० (१) 'विषमते फणिलोके क्वाऽमृतं ?' विषेण भूते नागलोके कुतोऽमृतं ! यतो विषामृतयोअध्यात्म-IAL रेकर स्थिति विरुद्धेति नामृतसम्भवोऽपि० (२) 'क्व झयिण्यपि विधौ'-क्षयशीलेऽपि चन्द्रे कुतोऽमृतं ? सारः सिताऽसितपक्षयोः क्रमशः क्षयभाजि चन्द्रममि सुधालेशसम्भवोऽपि न यतोऽमृतत्वक्षययोर्विरोधात (३) 'अप्सरोरतिमा त्रिदशानां वा क्षयिणि त्रिदिवे' अप्सरोभी रति-क्रीडां कुर्वतां त्रिदशानां तृतीयदशाविशि ष्टानां त्रिदिवे-स्वर्गे क्षयशीले कुतोऽमृतत्वमजराऽमरत्वं सम्भवेत् , यदि त्रिदिवेऽमृतं स्यात्तदा म्वर्वधूभिः ॥४०॥ सह रतिकरणाऽनन्तरं त्रिदशानामतृप्ति न स्यात्ततोऽमृतं कुत्राऽस्ति ? इति प्रश्मस्य प्रत्युसरं ग्रन्थकारः करोति यथा 'ध्यान एव तदिदं बुधपेयम्' अर्थात् योगिनामेकाग्रतासहितज्ञानरूपच्यानवता परमप्रियं मादकपानमिव ध्यानरूपाऽमृतपानमस्ति यतः, तत्वानाऽनन्तरं सम्यग् ध्यानिनो मृत्यु जयन्त्येवेति ॥१२॥ - ध्यानजन्यनिश्चलतायामपूर्वमधुररसाऽऽस्वादनम् - 'गोस्तनीषु न सितासु सुधायां नाऽपि नाऽपि वनिताधरविम्बे । तं रसं कमपि वेत्ति मनस्वी, ध्यानसम्भवघृतौ प्रथते यः ॥१३॥ ____टी. 'ध्यानसम्भवधृतो' एकाग्रतापूर्वकज्ञानरूपध्यानजन्यनिश्चलतानामकधृतो योऽनुपमो रसः प्रथते-विस्तारं प्राप्नोति, तं-विशिष्टं, कमपि-लोकोत्तरं रसं मनस्वी प्रशस्तमनोजन्यशुमध्यानी, वेत्ति ॥20॥ Jan Education Intema For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy