SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ अध्यात्म-15 सार ॥३९॥ टी. शीलनामसिंहासनेन. दम-दन्द्रियदमननामकोदकरूपपाद्येनाऽर्थात पादप्रक्षालनजलेन, केवलज्ञानाधस्तनवर्तिशुद्धिप्रकाप्राप्तमतिज्ञानस्वरूपप्रातिभनामकाजलरूपाध्येण ममतानामकदध्यादिमिश्रितमधुरूपमधुपर्केणाऽर्थाच्छील विष्टग्दमोदकपाद्यप्रातिभाध्यममतामधुपर्कः, आत्माऽभिधानो य आहृनःआमन्त्रितश्च पूनः-पवित्रोऽनिथिविशेषोऽस्ति, तस्य पूजा, ध्यानधाम्नि स्फुटं भवतीति ।।१०।। ___- आत्मपरमात्मनोरभेदकारको ध्याननामकः सन्धिदूतः - 'श्रात्मनो हि परमाऽऽत्मनि योऽभूद. भेदबुद्धिकृत एव भेदः । ध्यानसन्धिकदमु व्यपनीय, दागभेदमनयोर्वितनोति ॥११॥ टी. हीति निश्रये, आत्मनो यः परमाऽऽत्मनि भेदज्ञानेन कृत एव विवादो योऽभूत् , परन्तु ध्याननामकसन्धिकारः सन्धिद्तः, 'अमु"-भेदबुद्धिकृतमेव विवादं व्यपनीय-दूरीकृत्य द्राग , अनयोरात्मपरमात्मनोरभेद-भेदाभावमेकत्वं, वितनोति-करोत्ये वेति ॥१२॥ __-मृत्युञ्जयामृतं ध्यान एवास्ति'क्वाऽमृतं विषभृते फणिलोके, कय क्षयिगयपि विधौ त्रिदिवे वा। क्वाऽप्सरोरतिमतां त्रिदशानां, ध्यान एव तदिदं बुधपेयम् ॥१२॥ ॥३९ in Eda For Private & Personal use only ww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy