________________
अध्यात्म-15
सार
॥३९॥
टी. शीलनामसिंहासनेन. दम-दन्द्रियदमननामकोदकरूपपाद्येनाऽर्थात पादप्रक्षालनजलेन, केवलज्ञानाधस्तनवर्तिशुद्धिप्रकाप्राप्तमतिज्ञानस्वरूपप्रातिभनामकाजलरूपाध्येण ममतानामकदध्यादिमिश्रितमधुरूपमधुपर्केणाऽर्थाच्छील विष्टग्दमोदकपाद्यप्रातिभाध्यममतामधुपर्कः, आत्माऽभिधानो य आहृनःआमन्त्रितश्च पूनः-पवित्रोऽनिथिविशेषोऽस्ति, तस्य पूजा, ध्यानधाम्नि स्फुटं भवतीति ।।१०।।
___- आत्मपरमात्मनोरभेदकारको ध्याननामकः सन्धिदूतः - 'श्रात्मनो हि परमाऽऽत्मनि योऽभूद. भेदबुद्धिकृत एव भेदः ।
ध्यानसन्धिकदमु व्यपनीय, दागभेदमनयोर्वितनोति ॥११॥ टी. हीति निश्रये, आत्मनो यः परमाऽऽत्मनि भेदज्ञानेन कृत एव विवादो योऽभूत् , परन्तु ध्याननामकसन्धिकारः सन्धिद्तः, 'अमु"-भेदबुद्धिकृतमेव विवादं व्यपनीय-दूरीकृत्य द्राग , अनयोरात्मपरमात्मनोरभेद-भेदाभावमेकत्वं, वितनोति-करोत्ये वेति ॥१२॥
__-मृत्युञ्जयामृतं ध्यान एवास्ति'क्वाऽमृतं विषभृते फणिलोके, कय क्षयिगयपि विधौ त्रिदिवे वा। क्वाऽप्सरोरतिमतां त्रिदशानां, ध्यान एव तदिदं बुधपेयम् ॥१२॥
॥३९
in Eda
For Private & Personal use only
ww.jainelibrary.org