SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥३९८॥ किमलं कृत्रिममित्रः परः यद्-यतोऽमितकालवियुक्ता'अनन्तकालतो विरहिणी, शमरतिनामिका प्रेयसींप्रियतमा त्वरितं-विना विलम्बन योजयत्यान्मना सह ध्यानमित्रमिति ॥८॥ -ध्याननामके धाम्नि लभते सुस्वमात्मा'वारितस्मरबलातपचारे, शीलशीतलसुगन्धिनिवेशे । उच्छिते प्रशमतल्पनिविष्टो, ध्यानधाम्नि लभते सुखमात्मा ॥१॥ टी. ध्यानरूपगेहे लभते सुखमान्मा, की. ध्या. धाम्नि ? 'वारितस्मरबलातपचारे' वारितः स्मरबलकामबलरूपातपम्य चागे-गनियस्मिस्तत्र, पु. की.ध्या धा. १ शीलशीतलसुगन्धिनिवेशे-शीलमेव शीतलमुगन्धि वस्तु वर्तने तम्य निवेशो-रचना यस्मिस्तत्र, पु. की०या०धा ? 'उच्छ्तेि ' एकाग्रताऽपेक्षया, कीदृश आन्मा? 'प्रशमतल्पनिविष्टः' उपशमनामकमहाशय्यायां निविष्टः-स्थितः, अर्थात ताशविशेषणविशिष्ट ध्यानधाम्नि लभते सुखमात्मेति ॥९॥ --ध्यानधाम्नि स्फुटमात्मन आहूतपूतपरमाऽतिथिपूजा भवति-- 'शीलविष्टरदमोदकपाद्यपातिभागेसमतामधुपकैः । ध्यानधाम्नि भवति स्फुटमात्माहूतप्तपरमाऽतिथिपूजा ॥१०॥ ॥३९८॥ Jain Education Intemat For Private & Personal use only Janww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy