________________
बध्यात्म सार
॥३९७॥
संवेदनात्मकप्रत्यक्षप्रमाणोपलभ्यात्मादिपदार्थोपलब्धिन आत्माऽऽनन्दोऽपर्यादो भवति-पूर्वोक्तदण्डानिहतो नास्तिकोऽपि ध्यानवलादास्तिको भवतीति ॥६॥
___ परमात्मप्रकाशरहस्य घ्यानिनां भातियत्र नार्कविधुतारकदीप-ज्योतिषां प्रसरतां नावकाशः ।
ध्यानभिन्नतममामुदितात्मज्योतिषां तदपि भाति रहस्यम् ।।७।। टीका. यत्र-परमात्मज्योतिपि, प्रमरता-चलता मूर्यचन्द्रतारकदीपकज्योतिषां नाऽवकाशः, 'ध्यानभिन्नतम मामुदिताऽऽन्मज्योतिषा' =ध्यानेन भिन्न-हतमाऽत्माज्ञानरूपं तमो येषां तेषां ध्यानभिन्नतममा. उदितं आन्मनो ज्ञानरूपं ज्योतियेंपो, तेपां-उदितात्मज्योतिषां तद् रहस्यं भाती'ति-तत परमात्मज्योतिपो रहस्यं भामने इति ॥७॥
___- ध्यानमित्र चिरविरहितां प्रशमरति प्रेयसी योजयति - योजयत्यमितकालवियुक्तां, प्रेयसी शमरति त्वरितं यत् ।
ध्यानमित्रमिदमेव मतं नः, किं परै जगति कृत्रिममित्रैः ।।८।। टी. न:-अम्मा, इदं-प्रत्यक्षं ध्याननामकं मित्रमेव मतमिष्टमिच्छाविषयभूतं जगति-लोके
॥३९७॥
Jan Education Intemat
For Private & Personal use only