SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ अध्यात्म मार: - सर्वथाऽऽत्मनि लीनो ध्यानवान् सर्ववाधाविहीनोऽस्ति'बाध्यते न हि कषायममुत्थैः, मानसै नै ततभूपनमद्भिः । अत्यनिष्टविषयैरपि दुःखै-ानवान्निभृतमात्मनि लीनः ॥५॥ .टी. ध्यानवान महात्मा निभृतमान्मनि लीन:, 'कषायममुर्मानसर्नहि बाध्यते' क्रोधादि कषायजन्यैर्मनोविकार्न बाध्यते, 'ततभूपनमद्भिः'महद्भि विशाल भूपैर्नमद्भिर्न वाध्यते, 'अन्यनिष्ट. विपयपि दःखः-बलबदनिष्टानुबन्धिन्वेन अत्यन्ताऽनिष्टविषययोगजन्यैस्तीबदुःखैरपि न वाध्यते इति ॥५॥ - शिवशमंगरिष्ठं ध्यानमस्तुस्पष्टदृष्टसुखमम्भृतमिष्टं ध्यानमस्तु शिवशर्मगरिष्ठम । नास्तिकस्तु निहतो यदि न स्यादेवमादिनयवाङमयदराडात् ॥६॥ टी. ध्यानपरमबलेन 'म्पर्ण प्रत्यक्ष' मिति प्रत्यक्षतयाऽनुभूनसुखरूपानन्देन मम्यग भृतं ध्यानं, पुनः की.ध्या? शिवशर्मगरिष्टं' अंशतो मोक्षसुखाऽनुभवाऽपेक्षया गुरुवरं ध्यानं, पु. की. ध्या.? 'इष्टं' परमेच्छाविषयमम्तु-पूर्णप्रेमाम्पदमस्तु 'एवमादिनयवाङमयदण्डात' इत्यादिन यर्मितवाणीमयशास्त्रदण्डान , यदि नास्तिकम्तु निहतो न स्यान भवेदान्मनिश्चयी, अर्थाद ध्यानयोगप्रभावतः स्व Jain Education Intema For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy