________________
अध्यात्मसारः
॥३९५॥
सर्वभूतानां निशा इव निशा परमार्थतत्वम् अगोचरत्वाद् अतबद्धीनाम् । तम्यां परमार्थनवलक्षणायाम् अज्ञाननिद्रायाः प्रबुद्धो जागर्ति मंयमी-संयमवान जितेन्द्रियो योगी इत्यर्थः । यस्यां ग्राह्यग्राहकमेदलक्षणायां अविद्यानिशायां प्रसुप्तानि एव भृतानि जाग्रति इति उच्यते, यम्यां निशायां प्रसुप्ता एव स्वप्नदृशः मा निशा अविद्यारूपवान , परमार्थतत्वं पश्यतो मुनेः अतः कर्माणि अविद्याऽवस्थायाम् एव चोद्यन्ते न विद्याऽवस्थायां । विद्यायां हि मत्या उदिते सवितरि शार्वरम् इव तमः प्रणाशम् उपगच्छति अविद्या । भ.गी. शाङ्करभाष्यम् १६९]
-सर्वकर्मफलानां सिद्धि ानत एव भवति-- सम्प्लुतोदकमिवान्धुजलानां, सर्वतःसकलकर्मफलानाम् ।
सिद्धिरस्ति खलु यत्र तदुच्चैः, ध्यानमेव भवनाशि भजध्वम् ॥४॥ दी. खलु-निश्चये, यत्र-यस्मिन् ध्याने सति, 'सर्वतः सकलकर्मफलानां सिद्धिरस्ति' समन्तात् मर्वक्रियाफलानां मिद्धिरस्ति 'सम्प्लुतोदकमिवान्धुजलानां' कूपे जलमिद्विभूमो वहमानोच्छलज्जल निझरणप्रभावतो भवति तथाऽत्रापि ध्यानप्रवाहत एव सर्वकर्मफलसिद्धिः । पाठान्तरेणा 'ध्यानमेव परमार्थनिदानम्' तद् उच्चैानमेव परमपदस्य मूलकारणमिति ॥४॥
॥३९५॥
Jain Education Internation
For Private & Personal use only
Siw.jainelibrary.org