________________
अध्यात्म.
सारः
॥ ३९४ ॥
Jain Education Internati
टी० पारवश्येनातुरा अपि = पान्द्यमापन्ना अपि, जहा :- मूर्खत्वमापन्ना अपि 'साक्षात् ' = प्रत्यक्षत इन्द्रियविषयान- भौतिकवाद्यविभवादन सुखेन प्रत्यजन्ति परन्तु विषयगगं त्यक्तु नालंकर्मीणाः, ध्यानवाँस्तु परमद्युनिदर्शी=परमात्मनः परमज्योतिर्द्रष्टा सन् परमां तृप्तिमात्मनि प्राप्य भूयः - पुनः, तंविषrरागं न लभत इति ॥२
-- या निशा सर्वभूतानां तस्यां जागर्ति संयमी
'या निशा सकलभूतगणानां, सर्वतः सकलकर्मफलानाम् ।
यत्र जाग्रति च तेऽभिनिविष्टा, घ्यानिनो भवति तत्र सुषुप्तिः ||३|| टी० प्राणिगणानां त्वन्धकारमयी भवति, तत एवं कथ्यते ते सकलभूतगणा तत्त्वदृष्टिरूपनिशायां निद्रायमाणा एव तिष्ठन्ति परन्तु तस्यामेव तत्त्वदृष्टौ ध्यानी-संयतात्मा, जाग्रदस्ति, तदर्थे तु मा दृष्टि दिनमदोत्मनसमा विद्यते, येऽभिनिविष्टा यस्यां मिथ्यादृष्टौ संसारिणो जाग्रति-निर्निद्रा भवन्ति, तस्यां मिध्यारो ध्यानिनः - मंयमिनो भवति सुषुप्तिः, तन्मिथ्यादृष्टितो ध्यानी पराङ्मुखः मन् सन्तिष्ठते तत्र निद्रायमाण इवाऽऽम्न इति भावः ॥ ३ ॥
[ या निशा रात्रिः सर्वपदार्थानाम् अविवेककरी तमःस्वभावत्वात् किं तत् परमार्थतन्त्रम् स्थितप्रज्ञस्य विषयः । यथा नक्तंचराण अहः एव सद् अन्येषां निशा भवति तद्वद् नक्तंचरस्थानीयानां अज्ञानां
For Private & Personal Use Only
॥ ३९४ ॥
www.jainelibrary.org