________________
अध्यात्मसार:
॥३९३॥
-इत्याचार्यश्रीमद्विजयलब्धिसूरीश्वरपट्टधराचार्यश्रीमद्विजयभुवनतिलकसूरीश्वरपदृवरभद्रग्सूरिणा कृतायामध्यात्मसारग्रन्थे भुवनतिलकाख्यायो कार्या ध्यानम्वरूपनामकः षोडशोऽधिकारः समाप्तः ॥६६३॥
-अथ ध्यानस्तुतिनामकः सप्तदशोऽधिकारः-ध्यानमेव भवनाशि भजध्वम्'यत्र गच्छति परं परिपाक, पाकशासनपदं तृणकल्पम् ।
स्वप्रकाशसुखबोधमयं तत् , ध्यानमेव भवनाशि भजध्वम् ॥१॥ टो. 'यत्र पर्व परिपाकं गच्छति'-यदा ध्यानयोगः प्रकृष्टाऽवस्थारूपं परिपाकं प्राप्नोति तदा 'पाकशासनपदं तृणकल्पं' पुरन्दर-इन्द्र पदं तृणतुल्यमेवाऽवभासते स्वज्योतिर्मयं स्वानन्दमयं स्वरोधमयं सध्यानमेव भो भव्या भवनाशित्वेन रूपेण भजचम्-सेवध्वम्
--ध्यानवानेव तृप्तः विषयरागं न प्राप्नोति'श्रातुरैरपि जडैरपि साक्षात् , सुत्यजा हि विषया न तु रागः । ध्यानवाँस्तु परमद्य तिदर्शी, तृप्तिमाप्य न तमृच्छति भूयः ॥२॥
॥३९३३॥
Jain Education Internati
Far Private & Personal use only
ww.jainelibrary.org