________________
अध्यात्म
मारः
1॥३१२॥
टी. (१) अबधाद्-अहिंसाऽऽत्मककार्यलिङ्गाद् , शुक्लध्यानी, देवादिकृतेग्य उपसर्गेभ्यो न कम्पते. च न विमति, निष्पकम्पो निर्भयश्च भवतीति (२) असम्मोहात-मिथ्यात्वादिसम्मोहाऽभावरूपकार्यलिङ्गात् 'मुझमाउथे' =अतीन्द्रियगहननिगोदादिसूक्ष्माऽथे. देवादिकृतासु मायास्वपि 'न मुद्यति'= शुक्लध्यानी न मोहमाप्नोति (३) विवेकान हेयोपादेयविवे वनजन्यहानोपादानरूपविवेकात् बाधाऽ. भ्यन्तररूपशरीरकर्मादिपुद्गलसंयोगरूपसंयोगाद् , भिन्न-पृथगरूपमात्मानं-स्वद्रव्यमीक्षने-पश्यति शुक्लध्यानी. (४) व्युन्मांतविशेगन उन्मर्जनरूपन्यागात , देहे चोपकरणेऽसङ्गनावान-निरपेक्षतावान , मुनिः शुक्लध्यानी जायने इति ।।८४॥८५॥
--द्वादशद्वारभूतं शुक्लध्यानस्य फलम्-- 'एतद्ध्यानफलं शुद्धं, मत्वा भगवदाज्ञया ।
यः कुर्यादेतदभ्यास, सम्पूर्णाऽध्यात्मविदभवेत् ॥८६॥ टी. 'भगवदाजया'-जे नशामनाऽनुसारतः, एतम्य शुक्लध्यानम्य शुद्धं क्रम-विधि मत्वा-ज्ञात्वा श्रद्धाय वा, यः, एनम्य शुक्लध्यानस्याऽभ्यास-पुनः पुनः प्रतिदिनकर्तव्यरूपमभ्यासं कुर्यात् , स IM३९२॥ शुक्लध्यानाऽभ्यामी, कलावपि मंपूर्णतया-माङ्गोपाङ्गतयाऽध्यात्मविद् भवेदिति ॥८६॥
Jain Education Interatia
For Private & Personal use only
www.jainelibrary.org