SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ अध्यात्म मारः 1॥३१२॥ टी. (१) अबधाद्-अहिंसाऽऽत्मककार्यलिङ्गाद् , शुक्लध्यानी, देवादिकृतेग्य उपसर्गेभ्यो न कम्पते. च न विमति, निष्पकम्पो निर्भयश्च भवतीति (२) असम्मोहात-मिथ्यात्वादिसम्मोहाऽभावरूपकार्यलिङ्गात् 'मुझमाउथे' =अतीन्द्रियगहननिगोदादिसूक्ष्माऽथे. देवादिकृतासु मायास्वपि 'न मुद्यति'= शुक्लध्यानी न मोहमाप्नोति (३) विवेकान हेयोपादेयविवे वनजन्यहानोपादानरूपविवेकात् बाधाऽ. भ्यन्तररूपशरीरकर्मादिपुद्गलसंयोगरूपसंयोगाद् , भिन्न-पृथगरूपमात्मानं-स्वद्रव्यमीक्षने-पश्यति शुक्लध्यानी. (४) व्युन्मांतविशेगन उन्मर्जनरूपन्यागात , देहे चोपकरणेऽसङ्गनावान-निरपेक्षतावान , मुनिः शुक्लध्यानी जायने इति ।।८४॥८५॥ --द्वादशद्वारभूतं शुक्लध्यानस्य फलम्-- 'एतद्ध्यानफलं शुद्धं, मत्वा भगवदाज्ञया । यः कुर्यादेतदभ्यास, सम्पूर्णाऽध्यात्मविदभवेत् ॥८६॥ टी. 'भगवदाजया'-जे नशामनाऽनुसारतः, एतम्य शुक्लध्यानम्य शुद्धं क्रम-विधि मत्वा-ज्ञात्वा श्रद्धाय वा, यः, एनम्य शुक्लध्यानस्याऽभ्यास-पुनः पुनः प्रतिदिनकर्तव्यरूपमभ्यासं कुर्यात् , स IM३९२॥ शुक्लध्यानाऽभ्यामी, कलावपि मंपूर्णतया-माङ्गोपाङ्गतयाऽध्यात्मविद् भवेदिति ॥८६॥ Jain Education Interatia For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy