SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार ॥३१॥ शुक्लध्यानम्य प्रथमपादद्वये शुक्ललेश्या वर्तते. तृतीयपादस्य ध्याने परमा शुक्ललेश्या विद्यते, चतुर्थपादस्य तु ध्यानं कुन महात्मा 'लेश्याऽतीतः' लेश्यातः परः कथ्यते ॥८२॥ - एकादशद्वारभूतानि शुक्लध्यानिनां चत्वारि लिङ्गानि कार्यरूपाणि - 'लिङ्ग निर्मलयोगस्य. शुक्लध्यानवतोऽवधः । श्रमम्मोहो विवेकश्च, व्युत्तर्गश्चाऽभिधीयते ॥३॥ टी. 'शुक्लध्यानवतो निर्मलयोगस्य'=शुक्लध्यानशालिनः परमपवित्रमनोवचःकाययोगस्य लिङ्ग मुच्यते तद् यथा (१) अवधः (२) असम्मोहः (३) विवेकः (४) व्युत्सर्ग इत्येतेषां चतुण्णां लिङ्गाना विवेचनमग्रतो वक्ष्यमाणमस्ति ।।३।। -विविच्यन्ते कार्यलिङ्गानि शुक्लध्यानिनाम्'श्रवधादुपसर्गेभ्यः कम्पते न बिभेति च । श्रसम्मोहान्न सूक्ष्माऽर्थे, मायास्वपि न मुह्यति ॥४॥ विवेकात सर्वसंयोगा-भिन्नमात्मानमीक्षते । देहोपकरणाऽसङ्गो, व्युत्सर्गाजायते मुनिः ॥५॥ ग ३११॥ Jain Education Intem For Private & Personal use only www.jainelibrary.org.
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy