________________
अध्यात्म
मार
॥३९॥
-नवमदारभूताः शुक्लध्यानस्याऽनुप्रेक्षा:'श्राश्रवाऽपायसंसारा-नुभावभवसन्ततीः
अर्थे विपरिणामं वाऽनुपश्येच्छुक्लविश्रमे ॥१॥ ____टी० (१) आश्रवाऽपायमनुपश्येत्=मिथ्यात्वाद्याश्रवजन्यान् अपायान् ( आत्महितरूपहानिमहाहानिरूपान् ) अनुप्रक्षेत, (२) संसारानुभावमनुपश्येत् कर्मरूपम्य वा तज्जनितजन्मजरामरणरूपस्य संसारम्यानुभावं-रमं प्रभावमनुप्रेक्षत (३) भवसन्ततिमनुपश्येन भवस्याऽनुवन्धपरम्परां-उत्तरोत्तररूपजन्माऽऽविवाहं विचारयेत् , (४) अर्थे विपरिणाममनुपश्येत-इन्द्रियविषये, पुद्गलादिपदार्थेऽथवा स्वीपुत्रादिप्रयोगादावर्थे विपरीत-विचित्रपरिणाममनुप्रेक्षेत, एतत्सर्व शुक्लध्यानाद् विश्रामे प्राप्ते सति चिन्तनीयम् , एताश्चतस्त्रोऽनुप्रेक्षाः, शुक्लध्यानस्य प्रथमद्वितीयपादध्यानाद् विरमणाऽनन्तरं सम्भवन्ति, यतः शेषाऽन्तिमपादद्वयम्य ध्यानन्तु विरामं विनैव मुक्ति प्रापयतीति ॥१॥
-दशमद्वारभूताः शुक्लध्यानस्य लेइया:'द्रयोः शुक्ला तृतीये च, लेश्या सा परमा मता । चतुर्थशुक्लभेदस्तु, लेश्याऽतीतः प्रकीर्तितः ॥२॥
॥३९॥
lain Education Internatio
For Private & Personal use only
www.jainelibrary.org