SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ अध्यात्म मार ॥३९॥ -नवमदारभूताः शुक्लध्यानस्याऽनुप्रेक्षा:'श्राश्रवाऽपायसंसारा-नुभावभवसन्ततीः अर्थे विपरिणामं वाऽनुपश्येच्छुक्लविश्रमे ॥१॥ ____टी० (१) आश्रवाऽपायमनुपश्येत्=मिथ्यात्वाद्याश्रवजन्यान् अपायान् ( आत्महितरूपहानिमहाहानिरूपान् ) अनुप्रक्षेत, (२) संसारानुभावमनुपश्येत् कर्मरूपम्य वा तज्जनितजन्मजरामरणरूपस्य संसारम्यानुभावं-रमं प्रभावमनुप्रेक्षत (३) भवसन्ततिमनुपश्येन भवस्याऽनुवन्धपरम्परां-उत्तरोत्तररूपजन्माऽऽविवाहं विचारयेत् , (४) अर्थे विपरिणाममनुपश्येत-इन्द्रियविषये, पुद्गलादिपदार्थेऽथवा स्वीपुत्रादिप्रयोगादावर्थे विपरीत-विचित्रपरिणाममनुप्रेक्षेत, एतत्सर्व शुक्लध्यानाद् विश्रामे प्राप्ते सति चिन्तनीयम् , एताश्चतस्त्रोऽनुप्रेक्षाः, शुक्लध्यानस्य प्रथमद्वितीयपादध्यानाद् विरमणाऽनन्तरं सम्भवन्ति, यतः शेषाऽन्तिमपादद्वयम्य ध्यानन्तु विरामं विनैव मुक्ति प्रापयतीति ॥१॥ -दशमद्वारभूताः शुक्लध्यानस्य लेइया:'द्रयोः शुक्ला तृतीये च, लेश्या सा परमा मता । चतुर्थशुक्लभेदस्तु, लेश्याऽतीतः प्रकीर्तितः ॥२॥ ॥३९॥ lain Education Internatio For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy