________________
P4
अध्यात्म
सारः
॥३८५।।
नामेकादश (११) द्वारभृतानि त्रीणि लिङ्गानि मन्ति तद्यथा (१) आगमश्रद्धा-सर्वज्ञप्रणीतागमप्ररूपितद्रव्यपटक-पश्चास्तिकायनवनवादिमवतच्चपदार्थेषु निरुपमाऽप्रतिहतश्रद्धा. (२) सुदेवसुगुर्वादिपूज्यमानं प्रति अभ्युत्थानादिनाऽऽदग्बहुमानादिकग्णस्वभावो "विनयः' (३) सद्गुणस्तुतिः-सुदेवादिपूज्यानां मद्सम्यग ( विद्यमान ) गुणानां स्तवनरूपा स्तुतिः एतानि श्रीणि धर्मध्यानिन कायलिङ्गानि ज्ञेयानि, यस्मिन धर्मध्यानमम्ति तस्मिन लिङ्गत्रयं दृश्यते ॥७१||
__-द्वादशद्वाग्भूतं धर्मध्यानम्य फलं कथ्यते'शीलसंयमयुक्तस्य, ध्यायतो धर्म्यमुत्तमम् ।
स्वर्गप्राप्तिं फलं प्राहुः, प्रौदपुण्यानुवन्धिनीम् ॥७२॥ टी० शीलेन संयमेन च युक्तो महात्मतादृशं धम्यध्यानं यो ध्यायति तस्य 'प्रौढपुण्याऽनुबन्धिनी स्वर्गप्राप्तिं फलं प्राहुः' अन्ततो गत्वा शिवसम्पत्कारकपुण्यानुबन्धिपुण्यजन्यस्वर्गप्राप्तिरूपं फलं कथयन्तिमहर्षयः ।।७२||
-अथ शुक्लध्याननिरूपणम्'ध्यायेच्छुक्लमथ तान्ति-मृदुत्वार्जवमुक्तिभिः । छद्मस्थोऽणो मनो धृत्वा, व्यपनीय मनो जिनः ॥७३॥
1३८५॥
ind
ian Internati
For Private & Personal use only
www.jainelibrary.org