SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ P4 अध्यात्म सारः ॥३८५।। नामेकादश (११) द्वारभृतानि त्रीणि लिङ्गानि मन्ति तद्यथा (१) आगमश्रद्धा-सर्वज्ञप्रणीतागमप्ररूपितद्रव्यपटक-पश्चास्तिकायनवनवादिमवतच्चपदार्थेषु निरुपमाऽप्रतिहतश्रद्धा. (२) सुदेवसुगुर्वादिपूज्यमानं प्रति अभ्युत्थानादिनाऽऽदग्बहुमानादिकग्णस्वभावो "विनयः' (३) सद्गुणस्तुतिः-सुदेवादिपूज्यानां मद्सम्यग ( विद्यमान ) गुणानां स्तवनरूपा स्तुतिः एतानि श्रीणि धर्मध्यानिन कायलिङ्गानि ज्ञेयानि, यस्मिन धर्मध्यानमम्ति तस्मिन लिङ्गत्रयं दृश्यते ॥७१|| __-द्वादशद्वाग्भूतं धर्मध्यानम्य फलं कथ्यते'शीलसंयमयुक्तस्य, ध्यायतो धर्म्यमुत्तमम् । स्वर्गप्राप्तिं फलं प्राहुः, प्रौदपुण्यानुवन्धिनीम् ॥७२॥ टी० शीलेन संयमेन च युक्तो महात्मतादृशं धम्यध्यानं यो ध्यायति तस्य 'प्रौढपुण्याऽनुबन्धिनी स्वर्गप्राप्तिं फलं प्राहुः' अन्ततो गत्वा शिवसम्पत्कारकपुण्यानुबन्धिपुण्यजन्यस्वर्गप्राप्तिरूपं फलं कथयन्तिमहर्षयः ।।७२|| -अथ शुक्लध्याननिरूपणम्'ध्यायेच्छुक्लमथ तान्ति-मृदुत्वार्जवमुक्तिभिः । छद्मस्थोऽणो मनो धृत्वा, व्यपनीय मनो जिनः ॥७३॥ 1३८५॥ ind ian Internati For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy