________________
मध्यास्मसारः
।।३८३॥
कूर्मो भयान् स्वानि अङ्गानि उपसंहरति सर्वत एवं ज्ञाननिष्ठ इन्द्रियाणि इन्द्रियार्थेभ्यः सर्वविषयेभ्य उपसंहरते । तस्य प्रज्ञा प्रतिष्ठिता इति उक्तार्थवाक्यम् (२०५८) -सिडस्य हि स्वभावो यः सैव साधकयोग्यता
'शान्तो दान्तो भवेदीह-गाऽऽत्मारामतया स्थितः ।
सिद्धस्य हि स्वभावो यः, सैव साधकयोग्यता ॥६॥ ___टी० एवं य आत्मा शान्तो भवेत् , दान्तो भवेत् , अनया रीत्या चाऽऽत्मारामतया स्थितो भवेत् , स एवाऽऽत्मा, धर्मध्यानध्याता भवितु योग्योऽस्ति, यतोऽप्रमत्तसप्तमादिगुणस्थानस्थितस्य सिद्धयोगिनो यः स्वभावोऽस्ति स एवेतस्य साधकस्य योग्यता (बीजरूपता) ज्ञेयाऽर्थात् , सिद्धयोगिनि या गुणानां पूर्णता भवेत , तेषामेव गुणानामंशाना-अंशरूपगुणानामस्तित्वरूपयोग्यता साधके सम्भावनीयेति ॥६॥
-शुक्लध्यानस्य को ध्याता ?'ध्याताध्यमेव शुक्लस्या-प्रमत्तः पादयोर्द्ध योः । पूर्वविद् योग्ययोगी च, केवली परयोस्तयोः ॥६॥
Jain Education Internation
For Private & Personal use only
weinelibrary.ro