SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ मध्यास्मसारः ।।३८३॥ कूर्मो भयान् स्वानि अङ्गानि उपसंहरति सर्वत एवं ज्ञाननिष्ठ इन्द्रियाणि इन्द्रियार्थेभ्यः सर्वविषयेभ्य उपसंहरते । तस्य प्रज्ञा प्रतिष्ठिता इति उक्तार्थवाक्यम् (२०५८) -सिडस्य हि स्वभावो यः सैव साधकयोग्यता 'शान्तो दान्तो भवेदीह-गाऽऽत्मारामतया स्थितः । सिद्धस्य हि स्वभावो यः, सैव साधकयोग्यता ॥६॥ ___टी० एवं य आत्मा शान्तो भवेत् , दान्तो भवेत् , अनया रीत्या चाऽऽत्मारामतया स्थितो भवेत् , स एवाऽऽत्मा, धर्मध्यानध्याता भवितु योग्योऽस्ति, यतोऽप्रमत्तसप्तमादिगुणस्थानस्थितस्य सिद्धयोगिनो यः स्वभावोऽस्ति स एवेतस्य साधकस्य योग्यता (बीजरूपता) ज्ञेयाऽर्थात् , सिद्धयोगिनि या गुणानां पूर्णता भवेत , तेषामेव गुणानामंशाना-अंशरूपगुणानामस्तित्वरूपयोग्यता साधके सम्भावनीयेति ॥६॥ -शुक्लध्यानस्य को ध्याता ?'ध्याताध्यमेव शुक्लस्या-प्रमत्तः पादयोर्द्ध योः । पूर्वविद् योग्ययोगी च, केवली परयोस्तयोः ॥६॥ Jain Education Internation For Private & Personal use only weinelibrary.ro
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy