SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥३८॥ पार्थ ! हे अर्जुन ! मनोगतान-मनसि जातान स्थितान् सर्वान् कामान-मनोऽभीष्टमोगमनोरथान , यदा प्रजहाति-अपुनर्भवत्वेन रूपेण जहानि-प्रत्यजति, आत्मन्येव-स्वात्मद्रव्ये, आत्मना-स्वभावरूपाऽऽऽऽन्मना, तुष्ट:-प्रमन्त्रः, तदा स्थितप्रज्ञ उच्यते ॥ ६३ ॥ ६४ ॥ पुनरपि भगवद्गीतोक्तश्लोकत्रयी कथ्यते 'दुःखेष्वनुद्विग्नमनाः, सुखेषु विगतस्पृहः । वीतरागभयक्रोध स्थितधीमुनिरुच्यते ॥ ६५ ॥ यः मर्वत्राऽनभिस्नेह-स्तत्तत् प्राप्य शुभाऽशुभम् । नाऽभिनन्दति न वोष्टि, तस्य प्रज्ञा प्रतिष्ठिता ॥ ६६ ॥ यदा संहरते चाऽयं, कूमोऽङ्गानीव सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्य स्तस्य प्रज्ञा प्रतिष्ठिता ॥ ६७ ॥ टी० दुःखेषु-कार्यकारणरूपदुखेषुपस्थितेषु अनुद्विग्नं मनो यस्य सोऽनुद्विग्मना अर्थाद् दुःखस्य कारणानि प्राप्य न दीनो, मनोऽपेक्ष्य, सुखेषु कार्यकारणरूपेषु सुखेषु विगतस्पृहः स्पृहारहितः, अर्थात् सुखसुखसाधनानि प्रति निःस्पृहः-अलीनमनाः, 'वीतरागभयक्रोधः'रागेण भयेन, क्रोधेन शून्यः चित ॥३८१॥ Jain Education International Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy