________________
अध्यात्मसार:
॥३८॥
पार्थ ! हे अर्जुन ! मनोगतान-मनसि जातान स्थितान् सर्वान् कामान-मनोऽभीष्टमोगमनोरथान , यदा प्रजहाति-अपुनर्भवत्वेन रूपेण जहानि-प्रत्यजति, आत्मन्येव-स्वात्मद्रव्ये, आत्मना-स्वभावरूपाऽऽऽऽन्मना, तुष्ट:-प्रमन्त्रः, तदा स्थितप्रज्ञ उच्यते ॥ ६३ ॥ ६४ ॥ पुनरपि भगवद्गीतोक्तश्लोकत्रयी कथ्यते
'दुःखेष्वनुद्विग्नमनाः, सुखेषु विगतस्पृहः । वीतरागभयक्रोध स्थितधीमुनिरुच्यते ॥ ६५ ॥ यः मर्वत्राऽनभिस्नेह-स्तत्तत् प्राप्य शुभाऽशुभम् । नाऽभिनन्दति न वोष्टि, तस्य प्रज्ञा प्रतिष्ठिता ॥ ६६ ॥ यदा संहरते चाऽयं, कूमोऽङ्गानीव सर्वशः।
इन्द्रियाणीन्द्रियार्थेभ्य स्तस्य प्रज्ञा प्रतिष्ठिता ॥ ६७ ॥ टी० दुःखेषु-कार्यकारणरूपदुखेषुपस्थितेषु अनुद्विग्नं मनो यस्य सोऽनुद्विग्मना अर्थाद् दुःखस्य कारणानि प्राप्य न दीनो, मनोऽपेक्ष्य, सुखेषु कार्यकारणरूपेषु सुखेषु विगतस्पृहः स्पृहारहितः, अर्थात् सुखसुखसाधनानि प्रति निःस्पृहः-अलीनमनाः, 'वीतरागभयक्रोधः'रागेण भयेन, क्रोधेन शून्यः चित
॥३८१॥
Jain Education International
Far Private & Personal use only
www.jainelibrary.org