SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ वध्यात्म सारः 1139911 Jain Education Internati हास्यादिषट्कलुण्याक- वृन्दं वैराग्यसेनया निद्रादयश्च ताढ्यन्ते श्रुतोद्योगादिभिर्भयैः भाभ्यां धर्मशुक्लाभ्या - मार्त्तरौद्राऽभिधो भटौ । निग्रहणेन्द्रियाणां च जीयते द्रागसंयमः क्षयोपशमतचक्षुदर्शनावरणादयः नश्यन्त्य सात सैन्यं 1 For Private & Personal Use Only | ॥ ५६ ॥ 112011 सह च पुण्योदयपराक्रमात् ॥५८॥ गजेन्द्रे, रागकेसरिणा तथा । सुतेन मोहभूपोऽपि धर्मभूपेन हन्यते ॥ ५६ ॥ ततः प्राप्तमहानन्दा, धर्मभूपप्रसादतः यथा कृतार्था जायन्ते, साधवो व्यवहारिणः विचिन्तयेत्तथा सर्वं धर्मध्याननिविष्टधीः गन्यदपि न्यस्तमर्थ जातं I दाग ||६०|| ||६१|| 1139611 www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy