________________
वध्यात्म
सारः
1139911
Jain Education Internati
हास्यादिषट्कलुण्याक- वृन्दं वैराग्यसेनया निद्रादयश्च ताढ्यन्ते श्रुतोद्योगादिभिर्भयैः भाभ्यां धर्मशुक्लाभ्या - मार्त्तरौद्राऽभिधो भटौ । निग्रहणेन्द्रियाणां च जीयते द्रागसंयमः क्षयोपशमतचक्षुदर्शनावरणादयः नश्यन्त्य सात सैन्यं
1
For Private & Personal Use Only
|
॥ ५६ ॥
112011
सह
च पुण्योदयपराक्रमात् ॥५८॥ गजेन्द्रे, रागकेसरिणा तथा । सुतेन मोहभूपोऽपि धर्मभूपेन हन्यते ॥ ५६ ॥ ततः प्राप्तमहानन्दा, धर्मभूपप्रसादतः यथा कृतार्था जायन्ते, साधवो व्यवहारिणः विचिन्तयेत्तथा सर्वं धर्मध्याननिविष्टधीः गन्यदपि न्यस्तमर्थ जातं
I
दाग
||६०||
||६१||
1139611
www.jainelibrary.org