SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥३७६॥ नीयमिति प्रस्तोष्यमाणैकादशश्लोकगणेन सह सम्बन्धो योज्यः ॥४६॥४७४८१४६।५०॥ -- अर्थकादशभिःश्लोक मोहराजस्याऽऽक्रमणपराजययोर्वर्णनम्'यथा च मोहपल्लीशे, लब्धव्यतिकरे सति । संसारनाटकोच्छेदा-शङ्कापकाऽऽविले मुहुः ॥५१॥ मज्जीकृतस्वीयभटे, नावं दुर्बुद्धिनामिकाम् । श्रिते दुर्नीतिनौवृन्दा--रूढशेषभटाऽन्विते ॥५२॥ श्रागच्छत्यथ धर्मेश-भटोघे रणमण्डपम् । तत्वचिन्ताऽदि-नागच-सज्जीभूते समाश्रिते ॥५३।। मिथो लग्ने रणाऽऽवेशे, सम्यग् दर्शनमन्त्रिणा । मिथ्यात्वमन्त्री विषमां प्राप्यते चरमां दशाम् ॥५४॥ लीलयैव निरुद्धयन्ते कषायचरटा अपि । प्रशमादिमहायोधैः शीलेन स्मरतस्करः ॥५५॥ Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy