________________
अध्यात्म
सारः
॥३७६॥
नीयमिति प्रस्तोष्यमाणैकादशश्लोकगणेन सह सम्बन्धो योज्यः ॥४६॥४७४८१४६।५०॥
-- अर्थकादशभिःश्लोक मोहराजस्याऽऽक्रमणपराजययोर्वर्णनम्'यथा च मोहपल्लीशे, लब्धव्यतिकरे सति । संसारनाटकोच्छेदा-शङ्कापकाऽऽविले मुहुः ॥५१॥ मज्जीकृतस्वीयभटे, नावं दुर्बुद्धिनामिकाम् । श्रिते दुर्नीतिनौवृन्दा--रूढशेषभटाऽन्विते ॥५२॥ श्रागच्छत्यथ धर्मेश-भटोघे रणमण्डपम् । तत्वचिन्ताऽदि-नागच-सज्जीभूते समाश्रिते ॥५३।। मिथो लग्ने रणाऽऽवेशे, सम्यग् दर्शनमन्त्रिणा । मिथ्यात्वमन्त्री विषमां प्राप्यते चरमां दशाम् ॥५४॥ लीलयैव निरुद्धयन्ते कषायचरटा अपि । प्रशमादिमहायोधैः शीलेन स्मरतस्करः ॥५५॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org