SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ अध्यात्म-18 सार ॥३७५ चारित्रवहनं १ (१) सम्यक्त्वदृढवन्धनम् =शुद्धसम्यक्त्वनामकरज्ज्वादिदृढबन्धनविशिष्टम , पु. की. चा० व०१ बहुशीलाङ्गफलकम् =अष्टादशसहस्रशीलाङ्गनामकफलकविशिष्टम् , पु. की. चा०व० ज्ञाननिर्यामकाऽन्धितम्'-ज्ञाननामकेन निर्यामकेन-नाविकेन संयुतम् , पु. की. चा. व०१ संवराऽस्ताश्रवच्छिदम्' =सप्तपश्चाशद्मभिन्नेन संवरेण सम्पूर्णपूर्णाश्रवनामकच्छिद्रविशिष्टम् , पृ० की० चा०व० ? गुप्तिगुप्तं समन्ततः समन्तान्मनोगुप्त्यादिगुप्तिभिगुप्तम्-रक्षितम् , पु० की. चा०व० ? आचारमण्डपोद्दीप्तापवादोत्सर्गभृद्वयम्'ज्ञानाचारादिपञ्चा चारनामकमण्डपेनोद्दीप्त-देदीप्यमानोत्सर्गापवादनामकभूमिकाद्वयम् , पृ० की. चा० ५० १ असङ्ख्यैर्दु धेरै र्योधैः सदाशयदु प्रधृष्यम्' =शुभाऽध्यवसायनामकै रसङ्ख्यैदु धेरै योधैहें तुभिः,, रागादिग्पुिगण रपराजेयम् , पु० की. चा० २० १ सद्योगकूपस्तम्भाऽनन्यस्ताऽध्यात्मसितांशुकम्' = शुभयोगनामककूपस्तम्भस्याऽग्रभागे न्यस्त-ज्ञानक्रियाऽऽत्मकाऽध्यात्म-नामकसितांशुकम् , पु० की. चा०व०? 'तपोऽनुकूलपवनोद्धतसंवेगवेगतो वैराग्यमार्गपतितं' = तपोनामकानुकूलपवनतो जातसंवेग ( मोक्षाऽभिलाप ) नामकवेगतः, वैराग्यमार्ग पतित-चटितं, एतादृशचारित्रनामकं प्रवहणं श्रिताः-तदाश्रयेण स्थिता बुधाः पण्डिताः, सद्भावनाऽऽख्यमञ्जूषान्यस्तसच्चित्तरत्नतः' = समीचीनभावनानामिकायां मञ्जूषायां स्थापितं यत सच्चित्त-सदाशयनामकं रत्नं तस्मात , अविध्नेनविघ्नस्याऽत्यन्ताऽभावपूर्वकं, अग्रे वक्ष्यमाणः श्लोकेर्यथा निर्वाणनगरं गच्छन्ति तथा महात्मभि विचिन्त ॥३७५॥ For Private & Personal Use Only Jan Education Interation •w.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy