SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ अध्यात्म मारः ॥३७४॥ -पञ्चभिः श्लोकः संसारसागरसन्तरणोपायो दर्यते 'तस्य सन्तरणोपायं सम्यक्त्वदृढबन्धनम् । बहुशीलाऽङ्गफलकं ज्ञाननिर्यामकाऽन्वितम् ॥ ४६ ॥ संवरास्ताश्रवच्छिद्र, गुप्तिगुप्तं समन्ततः । श्राचारमराडपोद्दीप्ता-पवादोत्सर्गभूद्वयम् ॥ ४७ ॥ अमङ्खयैर्दुधर्योधै दुधृष्यं सदाशयः । सद्योगकूपस्तम्भान-न्यस्ताऽध्यात्मसितांशुकम् ॥ ४८ ॥ तपोऽनुकूलपवनोदभूतसंवेगवेगतः । वैराग्यमार्गपतितं, चारित्रवहनं श्रिताः ॥ ४१ ॥ सदभावनाख्यमंजूषा-न्यस्तसच्चित्तरत्नतः । यथाऽविघ्नेन गच्छन्ति, निर्वाणनगरं बुधाः ॥ ५० ॥ टी० 'तस्य' संसारसागरस्य सन्तरणोपायभूतं चारित्रनामकवहनं श्रिता इति विशेष्यपदम् , पुनः कीदृशं ॥३७४॥ For Private & Personal use only Jain Education Internati www.ainen brero
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy