________________
अध्यात्म मारः
॥३७४॥
-पञ्चभिः श्लोकः संसारसागरसन्तरणोपायो दर्यते
'तस्य सन्तरणोपायं सम्यक्त्वदृढबन्धनम् । बहुशीलाऽङ्गफलकं ज्ञाननिर्यामकाऽन्वितम् ॥ ४६ ॥ संवरास्ताश्रवच्छिद्र, गुप्तिगुप्तं समन्ततः । श्राचारमराडपोद्दीप्ता-पवादोत्सर्गभूद्वयम् ॥ ४७ ॥ अमङ्खयैर्दुधर्योधै दुधृष्यं सदाशयः । सद्योगकूपस्तम्भान-न्यस्ताऽध्यात्मसितांशुकम् ॥ ४८ ॥ तपोऽनुकूलपवनोदभूतसंवेगवेगतः । वैराग्यमार्गपतितं, चारित्रवहनं श्रिताः ॥ ४१ ॥ सदभावनाख्यमंजूषा-न्यस्तसच्चित्तरत्नतः ।
यथाऽविघ्नेन गच्छन्ति, निर्वाणनगरं बुधाः ॥ ५० ॥ टी० 'तस्य' संसारसागरस्य सन्तरणोपायभूतं चारित्रनामकवहनं श्रिता इति विशेष्यपदम् , पुनः कीदृशं
॥३७४॥
For Private & Personal use only
Jain Education Internati
www.ainen brero