SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥३७३॥ तत्तज्जीवस्य तत्तत्कर्महेतुनोत्पन्नम् पु० की० भ० १ (२) जन्मजरामरणवारिणा पूर्णम् जन्मजरामरणरूपदुःखाऽवस्थारूपजलेन सर्वतो भृतम् , पु० की० भ० १ (३) मोहमहावर्तकामौर्वाऽनलभीषणम्-मोहनामकमहावर्तेन च कामनामकवडवानलेन मयाऽऽवहम् , पृ० की. भ. १ (४) आशामहानिलाऽऽपूर्णकषायकलशोच्छलदसदविकल्पकल्लोलचक्रं दधतमुदतम् आशानामकप्रचण्डपवनेनाऽऽसमन्तात पूर्ण भारतकषायनामकपातालकलशेभ्य उच्छलदुष्टविकल्पनामककल्लोलचक्रं दधतमत एवोद्भुतमुन्मत्तम् , पु० की० म०१ (५) हृदि सोनसिकावेलासम्पातदुरतिक्रमममनसि जातेन्द्रियबामनारूपस्रोतसिका (दोष-अतिचार-स्खलना रूपस्रोतमिका) नामकजलवृद्धिसम्पातेन दुर्लङ्घनीयम् , पु. की. म १ (६) प्रार्थनावीचिसन्तानम् = विषयसुवादिविषयकयाचनादिलहरीपरम्परोन्नतम् पु. की० भ० (७) 'दुष्पूरविषयोदरम'दखेन पूरणीयविषयनामकोदरमध्यभागवन्तम् , पु. की म० (८-8) अज्ञानदुर्दिनं व्यापद्विद्युत् पातोद्भवद्भयम्' अज्ञाननामकमेघजनितान्धकारविशिष्टमत एव विविधविपत्तिनामकविद्यतां पतनेन जायमानमयवन्तम् , पु० की. भ. ? (१०) कदाग्रहकुवातेन हृदयोत्कम्पकारिणम्' कदाग्रहनामककुत्सितपवनेन हृदयस्योकम्पनकारिणम् पु० की० भ० (११) 'विविधव्याधिसम्बन्धमत्स्यकच्छपसङकुलम् नानाविधरोगसम्बन्धनामकर्मत्स्यैः कच्छपैश्च संव्याप्तम् , पु० की० भ० ? (१२) चलद्दोषाद्रिदुर्गमम्' जङ्गमदोषनामकः पर्व तहें तुभिदुर्गमम्-दुष्प्रवेशम् - भवाम्भोधिं चिन्तनमार्ग नयेदिति ॥४१॥४२॥४३॥४४॥४५॥ ॥३७३॥ in Edan inte For Private & Personal use only M w .jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy