SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ अध्यात्म मार: -पञ्चभिःश्लोकः संसारसागरस्य दुस्तरत्वेन वर्णनम्'तत्कर्मजनितं .. जन्म-जरामरणवारिणा । पूर्ण मोहमहावर्तकामौर्वानलभीषणम् ॥ ४१ ॥ श्राशामहाऽनिलापूर्ण-कषायकलशोच्छलत् । श्रसद्विकल्पकल्लोल-चक्रं दधतमुद्धतम् ॥ ४२ ॥ हृदि स्रोतसिकावेलासम्पातदुरतिक्रमम् । प्रार्थनावीचिसंतान.. दुष्पूरविषयोदरम् ।। ४३ ॥ अज्ञानदुर्दिनं व्यापद्-विद्युत्पातोद्भवद्भयम् । कदाग्रहकुवातेन, हृदयोकम्पकारिणं ॥ ४४ ॥ विविधव्याधिसम्बन्ध-मत्स्यकच्छपसंकुलम् । चिन्तयेच्च भवाऽम्भोधिं चलदोषाऽद्विदुर्गमम् ॥ ४५ ॥ टीका-भवाऽम्भोधिं चिन्तयेत् संसारसागरं (विशेष्यपदं) चिन्तयेत , की० भ० १ (१) तत्कर्मजनितम् Jain Education Interati For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy