________________
अध्यात्म
मार:
-पञ्चभिःश्लोकः संसारसागरस्य दुस्तरत्वेन वर्णनम्'तत्कर्मजनितं .. जन्म-जरामरणवारिणा । पूर्ण मोहमहावर्तकामौर्वानलभीषणम् ॥ ४१ ॥ श्राशामहाऽनिलापूर्ण-कषायकलशोच्छलत् । श्रसद्विकल्पकल्लोल-चक्रं दधतमुद्धतम् ॥ ४२ ॥ हृदि स्रोतसिकावेलासम्पातदुरतिक्रमम् । प्रार्थनावीचिसंतान.. दुष्पूरविषयोदरम् ।। ४३ ॥ अज्ञानदुर्दिनं व्यापद्-विद्युत्पातोद्भवद्भयम् । कदाग्रहकुवातेन, हृदयोकम्पकारिणं ॥ ४४ ॥ विविधव्याधिसम्बन्ध-मत्स्यकच्छपसंकुलम् ।
चिन्तयेच्च भवाऽम्भोधिं चलदोषाऽद्विदुर्गमम् ॥ ४५ ॥ टीका-भवाऽम्भोधिं चिन्तयेत् संसारसागरं (विशेष्यपदं) चिन्तयेत , की० भ० १ (१) तत्कर्मजनितम्
Jain Education Interati
For Private & Personal use only
www.jainelibrary.org