SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ बध्यात्ममारः ॥३७१॥ नरकनिगोदादिरूपोऽशुमो विपाको दुःखद उदय इति विभज्य तं तं कर्मविपाकं ध्यायेत-चिन्तनविषयीकादिति ॥ ३८ ॥ -इलोकानां दाविंशत्या संस्थान विचयनामकचतुर्थभेदभिन्नस्य धर्मध्यानस्य वर्णनम् 'उत्पादस्थितिभङ्गादिपर्यायर्लक्षणैः पृथक् । भेदैर्नामादिभिर्लोकसंस्थानं चिन्तयेद्भुतम् ॥ ३१ ॥ टीका-उत्पादस्थिति-भङ्ग(विनाश) प्रभृतिपर्यायैर्लक्षणरूपै तम् , नामादिभिर्भेदैः पृथक्-नामलोकस्थापनालीक-द्रव्यलोक-भावलोकैः पृथक-भिन्न लोकसंस्थानं चिन्तयेदिति ॥ ३९ ॥ -लोकस्थजीवद्रव्यस्य चिन्तनम् 'चिन्तयेत्तत्र कर्तारं भोक्तारं निजकर्मणाम् । अरूपमव्ययं जीवमुपयोगस्वलक्षणम् ॥ ४० ॥ टीका-तत्र लोक निजकर्मणां कर्तारं, मोक्तारं-कर्मफलम्य भोक्तारं, अरूपं रूपरसगन्धस्पर्शादिरूप. पुद्गलरूपरहितम् , अव्ययं स्वस्वरूपादनम् , उपयोगस्वलक्षणम् =ज्ञानदर्शनरूपोपयोगनामकम्बकीयलक्षणवन्तं जी-जीवत्वविशिष्पं चिन्तयेद्-भावयदिति ॥ १० ॥ Jan Education Intera ! For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy