________________
बध्यात्ममारः
॥३७१॥
नरकनिगोदादिरूपोऽशुमो विपाको दुःखद उदय इति विभज्य तं तं कर्मविपाकं ध्यायेत-चिन्तनविषयीकादिति ॥ ३८ ॥ -इलोकानां दाविंशत्या संस्थान विचयनामकचतुर्थभेदभिन्नस्य धर्मध्यानस्य वर्णनम्
'उत्पादस्थितिभङ्गादिपर्यायर्लक्षणैः पृथक् ।
भेदैर्नामादिभिर्लोकसंस्थानं चिन्तयेद्भुतम् ॥ ३१ ॥ टीका-उत्पादस्थिति-भङ्ग(विनाश) प्रभृतिपर्यायैर्लक्षणरूपै तम् , नामादिभिर्भेदैः पृथक्-नामलोकस्थापनालीक-द्रव्यलोक-भावलोकैः पृथक-भिन्न लोकसंस्थानं चिन्तयेदिति ॥ ३९ ॥ -लोकस्थजीवद्रव्यस्य चिन्तनम्
'चिन्तयेत्तत्र कर्तारं भोक्तारं निजकर्मणाम् ।
अरूपमव्ययं जीवमुपयोगस्वलक्षणम् ॥ ४० ॥ टीका-तत्र लोक निजकर्मणां कर्तारं, मोक्तारं-कर्मफलम्य भोक्तारं, अरूपं रूपरसगन्धस्पर्शादिरूप. पुद्गलरूपरहितम् , अव्ययं स्वस्वरूपादनम् , उपयोगस्वलक्षणम् =ज्ञानदर्शनरूपोपयोगनामकम्बकीयलक्षणवन्तं जी-जीवत्वविशिष्पं चिन्तयेद्-भावयदिति ॥ १० ॥
Jan Education Intera
!
For Private & Personal use only
www.jainelibrary.org