SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ अध्यात्म मारः ॥३७० ॥ Jain Education Internation 'अप्रामाण्याऽकलङ्किताम् = पूर्णतया प्रामाण्यसमन्वितां 'जिनेन्द्राणामाज्ञां ध्यायेत् ' = समग्रं सर्वमङ्गलकल्याणकारणं जिनशासनं ध्यानविपयीकुर्यादिति । ३६ ।। अपायविषयनामको द्वितीयो धर्मध्यानभेदः 'रागदेषकषायादि- पीडितानां जनुष्मताम् । ऐहिकामुष्मिक स्तस्तान् नानाऽपायान् विचिन्तयेत् ||३७|| टीका- रागेण द्वेषेण कपायादिभिः पीडिते' जन्मिभिरनुभूयमानान ऐहिकान- इहलौकिकान्, आमुष्मिकान्- पारलौकिकान् तांस्तान = सर्वान् तत्तत्त्रासादिकान नानाsपायान् = अनेकविधहानिमहाहानिरूपानपायान विचिन्तयेदिति ।। ३७ ।। " विपाकविनामकस्तृतीयो धर्मध्यानभेदः ध्यायेत्कर्मविपाकं च तं तं योगानुभावजम् । प्रकृत्यादिचतुर्भेदं शुभाशुभ विभागतः ॥ ३८ ॥ टीका-मनोयोगादिरूपयोगस्यानुभावेन प्रभावेण जातं, प्रकृतिस्थितिरसप्रदेशाऽऽरूप चतुर्भेदभिन्नं are, as वर्गनरकादिरूपः 'शुभाशुभविभागतः =अयं स्वगादिरूपः शुभो विपाकः सुखद उदयः, एष For Private & Personal Use Only 1139011 www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy