________________
अध्यात्म
मारः
॥३७० ॥
Jain Education Internation
'अप्रामाण्याऽकलङ्किताम् = पूर्णतया प्रामाण्यसमन्वितां 'जिनेन्द्राणामाज्ञां ध्यायेत् ' = समग्रं सर्वमङ्गलकल्याणकारणं जिनशासनं ध्यानविपयीकुर्यादिति । ३६ ।।
अपायविषयनामको द्वितीयो धर्मध्यानभेदः
'रागदेषकषायादि- पीडितानां जनुष्मताम् । ऐहिकामुष्मिक स्तस्तान् नानाऽपायान् विचिन्तयेत् ||३७||
टीका- रागेण द्वेषेण कपायादिभिः पीडिते' जन्मिभिरनुभूयमानान ऐहिकान- इहलौकिकान्, आमुष्मिकान्- पारलौकिकान् तांस्तान = सर्वान् तत्तत्त्रासादिकान नानाsपायान् = अनेकविधहानिमहाहानिरूपानपायान विचिन्तयेदिति ।। ३७ ।।
"
विपाकविनामकस्तृतीयो धर्मध्यानभेदः
ध्यायेत्कर्मविपाकं च तं तं योगानुभावजम् ।
प्रकृत्यादिचतुर्भेदं शुभाशुभ विभागतः ॥ ३८ ॥
टीका-मनोयोगादिरूपयोगस्यानुभावेन प्रभावेण जातं, प्रकृतिस्थितिरसप्रदेशाऽऽरूप चतुर्भेदभिन्नं are, as वर्गनरकादिरूपः 'शुभाशुभविभागतः =अयं स्वगादिरूपः शुभो विपाकः सुखद उदयः, एष
For Private & Personal Use Only
1139011
www.jainelibrary.org