SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ अध्यात्म मारः १३६१॥ योगादिक्रमेण योगनिरोध कगेति यावदन्तिमशुक्लध्यानस्य चतुर्थभेदं चतुर्दश गुणस्थाने प्राप्नोति, एष भ्याननिपत्तिक्रमी जिने-केवलिनि बोध्यः, अन्येषां जीवानां विषये तु तदध्यानप्रतिपत्तिमो नाऽस्ति, यम्य यन्क्रमण मन आदेनिरोधद्वारा योगे स्थय भवेन , स तस्य ध्यानप्रतिपनिक्रमो विजय इनि ||३४|| धर्मध्यानगतमनसां ध्यानयोग्यं चतुष्प्रकारं ध्यातव्यम्श्राज्ञाऽपायविपाकानां संस्थानस्य च चिन्तनात् । धर्मध्यानोपयुक्तानां, ध्यातव्यं स्याच्चतुर्विधम् ॥ ३५ ॥ टीका-ध्यातम्यद्वारम् धर्मध्यानोपयुक्तेन महात्मना (१) देवाधिदेवम्याज्ञा पुनः पुनर्मननीया (२) रागादिरूपा अपाया विचारपथं नेयाः (३) कर्पणां विचित्रो विपाको भावनीयः (४) लोकसंस्थानम्वरूपं मानसे स्मरणीयम् ॥ ३५ ॥ आजाविचयनामकः प्रथमो धर्मध्यानप्रकार: 'नयभङ्गप्रमाणाऽऽढयां, हेतूदाहरणाऽन्विताम् । श्राज्ञां ध्यायेज्जिनेन्द्राणामप्रामाण्याऽकलङ्किताम् ॥३६॥ टीका-साभिनयः सप्तभिर्भगः प्रत्यक्षपरोक्षरूपेण प्रमाणद्वयेनाऽऽढयां, हेतुभिश्वोदाहरणैरन्विताम् , Jain Education Internatio For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy