SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥ ३६८ ॥ Jain Education Internation तथाऽऽरोहति सद्ध्यानं, सूत्राद्याऽऽलम्बनाऽऽश्रितः ॥ ३२ ॥ टी० यथा सुरज्ज्वादिरूपद्रव्याऽऽलम्बनवान्, विषमं पदमारोहति तथा सूत्रादिवाचनाऽऽदिरूपपूर्वोक्ताऽऽलम्बनाश्रितः पुरुषो धर्म- शुक्लरूपं सद्ध्यानमारोहतीति ॥३२॥ - आलम्बनादरजन्य विघ्नविध्वंसद्वारा ध्यानाऽऽरोहणाऽखण्डितयाश्रालम्बनादरोद्भूत- प्रत्यूहक्षययोगतः I ध्यानाद्यारोहण शो, योगिनां नोपजायते ॥३३॥ टी० पूर्वोक्तसूत्रवाचनादिरूपाऽऽलम्बनानि प्रति भक्तिबहुमानरूपादरेण विशुद्धभावेन 'उद्भूतप्रत्यूहक्षय योगतः ' उत्पन्नविघ्नविध्वंसयोगतः, ध्यानादियोगमारोहतां महात्मनां ततोऽधःपातो नोपजायते इति ॥३३॥ - जिने मनोनिरोधादिको ध्यानप्रतिपत्तिक्रमो न शेषेषु'मनोरोधादिको ध्यानप्रतिपत्तिक्रमो जिने । शेषेषु तु यथायोगं, समाधानं प्रकीर्तितम् ॥३४॥ टीका० मुक्तिगमनकालेऽन्तिमाऽन्तमुहूर्ते सयोगिकेवली भगवान् प्रागू चादरकाययोगेन बादरवचन For Private & Personal Use Only ॥ ३६८ ॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy