SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसारः ॥३६६॥ टी. यस्मिन् काले योगविषयकः समाधिरखण्डो भवति स धर्मध्यानस्येष्टः कालो ज्ञेयः, ध्यानकतुम्तुदिनरात्रिक्षणादीनां न नियमः, अर्थात् कालबन्धनं ध्यानिनां न सम्भवतीती ॥२८॥ -जिता या काप्यवस्था ध्यानोपघातिनी न भवतियैवाऽवस्था जिता जातु, न स्याद्ध्यानोपघातिनी । तया ध्यायेन्निषण्णोवा, स्थितो वा शयितोऽथवा ॥२६॥ टी० याऽऽमनमुद्राद्यवस्थानरूपाऽवस्था जिता-स्ववशीकृता यावत् सिद्धा, तदा जातु-कदाचिदपि 'भ्यानोपघातिनीध्यानविक्षेपिणी न स्यात्, तदनन्तरं तयाऽवस्थया, वीरासनादौ निषण्णः कायोन्मगें स्थितो वो स्थितो अथवा दण्डवच्छयितः सुप्तः सन् ध्यायेत् ध्यानमाचरेत् ॥२६।। -ध्यानाय देशकालाऽवस्थासु नियमो न किन्तु नियता योगसुस्थता 'सर्वासु मुनयो देशकालावस्थासु केवलम् । प्राप्तस्तन्नियमो नाऽऽसां, नियता योगसुस्थता ॥३०॥ टी. 'सर्वासु देशकालाऽवस्थासु अर्थात् सर्वस्मिन काले सर्वस्मिन् देशे सर्वस्यां मुद्राऽऽसनाद्यवस्थायां मनयोऽतीताऽनन्तकालावच्छेदेन केवलज्ञानं प्राप्ताः-प्राप्तवन्तोऽतो ध्यानाय देशकालवस्थानां ॥३६६॥ Jan Education international For Private Personal Use Only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy