SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥३६५॥ Jain Education Internation 'एतच्च सर्व' =ज्ञानादिभावनाऽभ्यासवैराग्यादिद्वारा धर्मध्यानयोग्यचित्तादि सर्वं युज्यत एव ॥ २५ ॥ धर्मध्यस्य योग्यो देश: 'स्त्री शुक्लीवदुः शील- वर्जितं स्थानमागमे । सदा यतीनामाज्ञप्तं ध्यानकाले विशेषतः स्थिरयोगस्य तु ग्रामेऽविशेषः कानने वने तेन यत्र समाधानं स देशो व्यायतो मतः ॥ २७॥ । ॥२६॥ टी० विजातीय स्त्रीभिः पशुभिर्न सकेँ दुःशीलैश्य वर्जितं स्थानमेव यतीनां साधूनां ध्यानस्य काले सदा विशेषत आगमे जिनेराज्ञप्तं - आज्ञाविषयीकृतं, धर्मशुक्लरूपध्यानस्य प्रारम्भिकदशाकाले, परन्तु महात्मा योगे स्थिरचित्तः सञ्जातः, तस्य तु सजने विजने वने वोपवने विशेषो न भवति, अर्थाद् यस्य यत्र कुत्रचिदपि चित्तम्य समाधिर्वर्त्तते, तस्य कश्चिदपि देशो ध्यातु यग्यिो मतः ||२६||२७|| - धर्मध्यानस्य विधातुरिष्टः कालः 'यत्र योगसमाधानं कालोऽपीष्टः स एव हि । दिनरात्रि चणादीनां ध्यानिनो नियमस्तु न ॥२८॥ For Private & Personal Use Only ॥ ३६५॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy