________________
अध्यात्म
सारः
॥३६५॥
Jain Education Internation
'एतच्च सर्व' =ज्ञानादिभावनाऽभ्यासवैराग्यादिद्वारा धर्मध्यानयोग्यचित्तादि सर्वं युज्यत एव ॥ २५ ॥ धर्मध्यस्य योग्यो देश:
'स्त्री शुक्लीवदुः शील- वर्जितं स्थानमागमे । सदा यतीनामाज्ञप्तं ध्यानकाले विशेषतः स्थिरयोगस्य तु ग्रामेऽविशेषः कानने वने तेन यत्र समाधानं स देशो व्यायतो मतः ॥ २७॥
।
॥२६॥
टी० विजातीय स्त्रीभिः पशुभिर्न सकेँ दुःशीलैश्य वर्जितं स्थानमेव यतीनां साधूनां ध्यानस्य काले सदा विशेषत आगमे जिनेराज्ञप्तं - आज्ञाविषयीकृतं, धर्मशुक्लरूपध्यानस्य प्रारम्भिकदशाकाले, परन्तु महात्मा योगे स्थिरचित्तः सञ्जातः, तस्य तु सजने विजने वने वोपवने विशेषो न भवति, अर्थाद् यस्य यत्र कुत्रचिदपि चित्तम्य समाधिर्वर्त्तते, तस्य कश्चिदपि देशो ध्यातु यग्यिो मतः ||२६||२७|| - धर्मध्यानस्य विधातुरिष्टः कालः
'यत्र योगसमाधानं कालोऽपीष्टः स एव हि । दिनरात्रि चणादीनां ध्यानिनो नियमस्तु न ॥२८॥
For Private & Personal Use Only
॥ ३६५॥
www.jainelibrary.org