________________
अध्यात्म
मार:
॥३६४॥
त्वम् आपादित आत्मा मनो यस्य सः अयं वश्याऽऽत्मा, तेन वश्यात्मना तु यतता भृयः अपि प्रयत्न कुर्वता शक्यः अवाप्तु योग उपायतो यथोक्ताद् उपायात् ॥ ६॥३६ ॥ इति शाङ्करभाष्यम् 'अजुन उवा च हे कृष्ण ! हि मनश्चश्चलमत्यन्तचपलम् , प्रमाथि आत्मानं प्रकण मनातीत्येवं शीलं, दृढं दृढतासम्पन्नं पूर्णहठत्वापन्न, बलवत घोरसामर्थ्य विशिष्टं वर्ततेऽतोऽहं तस्य-मनसो निग्रहं वशयोग्यत्वं वायोरिव निग्रहं सुदुष्करं मन्ये ।
हे महाबाहो। असंशयं-संशयरहितं यथा स्यात्तथा, चलं मनोनिग्रह-दखेन निग्रहीतु शक्यं वर्तते. तु परन्तु हे कौन्तेय कुन्तीपुत्र ! अभ्यासेन वैर ग्येण गृह्यते-निग्रहविषयीक्रियते हे अर्जुन ! असंयतात्मना अस्ववशीकृतचित्तेन, साम्यबुद्धिपो योगः सुदुष्प्राप इति मे-मम मतिरस्ति परन्तु स्ववशीकृतचित्तेन, योगप्रयत्नशीलेन भावनायुपायतो योगः सुलभी भवतीति । २२॥ २३ ॥ २४ ॥ भावनाभाविताऽऽत्मनि धर्मध्यानयोग्यमन आदि सर्व घटत एव ।
सदृशप्रत्ययाऽऽवृत्त्या, वैतृष्णयाद् बहिरर्थतः ।
एतच्च युज्यते सर्व, भावनाभाविताऽत्मनि ।। २५ ॥ टी. 'सदृशप्रत्ययाऽऽवृत्या'='अहमित्यादिममानवानरूपप्रतीतेः पौनःपुन्येनाऽभ्यासतः वैतृष्णयाद् बहिरर्थन:' चैतन्यशन्यवापदार्थ-विपयविषयककृष्णाया अत्यन्ताभावतः, पूर्वोक्तभावनाभिर्भावित आत्मनि
॥३६४
Jain Education Internation
For Private & Personal use only
N
ebraron