________________
अध्यात्म
सार:
॥३६॥
कर्मणा निजरणं च शुमानुबन्धिकर्मग्रहणमनायासेन प्राप्यते (४) सङ्गाशंसामयोच्छेदरूपं वैराग्य भावनायाः फलम , लोकस्वभावं सम्यग जाननात्मा, वैराग्यभावनाया पुनः पुनरावृत्त्या निःसङ्गो भवति जीवितमरणाघाशंसाविहीनो भवति. इहलोकादिमयसप्तकान्मुक्तो भवतीति ॥ २० ॥ भावनाजन्यचित्तस्थैयधारा ध्यानस्य योग्यो भवति
'स्थिरचित्तः किलेताभिर्याति ध्यानस्य योग्यताम् ।
योग्यतैव हि नाऽन्यस्य, तथा चोक्तं परैरपि ॥ २१ ॥ टी० किलेताभिः पूर्वोक्तज्ञानादिकचतुर्विधभावनाभिः स्थिरचित्त आत्मा, ध्यानस्य-शुभध्यानस्य योग्यता-पात्रता याति-गच्छति 'अन्यस्य हि योग्यतैव नभावनाभिरस्पृष्टस्याऽस्थिरचित्तम्य योग्यतैव नाऽऽयाति तथा नोक्तं परपि भगवद्गीतायामप्येषेव वार्ता कथिताऽस्ति वक्ष्यमाणश्लोकत्र येणेति ॥२१॥ भगवद्गीतोक्साइलोकत्रयी
चञ्चलं हि मनः कृष्ण ! प्रमाथि बलवद् दृढम् । तस्याऽहं निग्रहं मन्ये, वायोरिव सुदुष्करम् ॥ २२ ॥
॥
२॥
Jain Education Internatio
For Private & Personal use only
Plwww.jainelibrary.org