________________
अध्यात्म
सारः
॥३४८॥
- परमात्मतत्वजिज्ञासाऽपि सतां न्याय्या - 'जिज्ञासाऽपि सतां न्याय्या, यत्परेऽपि वदन्त्यदः ।
जिज्ञासुरपि योगस्य, शब्दब्रह्मातिवर्तते ॥७॥ टीकाः-योगस्य साधनाऽनीव सुन्दराऽस्ति परन्तु योगं ज्ञातुमिच्छाऽपि सुन्दराऽस्ति भगवद्गीतायामप्युक्तं हि 'जिज्ञासुरपि योगस्य शब्दब्रह्माऽतिवर्तते' शब्दशास्त्रिणः पण्डिता विशेष चतुग भवेयुम्तथाऽपि चातुर्य शाब्दिकमात्रमेव, तेभ्योऽपि योगसाधनाया जिज्ञासुरपि श्रेष्ठतरोऽस्ति यतो योगजिजास योगदिशं प्रनि काश्चित प्रगतिं कुर्वन्नास्ते, यदा मात्रशब्दशास्त्री-शब्दब्रह्मवादी काश्चिदध्यात्मगति कनन प्रभवनीति योगम्य जिज्ञासुरपि शब्दब्रह्मतोऽतिवर्तते इति ॥७६॥
- ईश्वरोपासकानां चतुर्विधत्वं भगवद्गीताकथितं पर्यते - थार्तो जिज्ञासुरर्थार्थी ज्ञानी चेति चतुर्विधाः ।
उपासकास्त्रयस्तत्र धन्या वस्तुविशेषतः ॥७७॥ ___टी. (?) आतः संमारदुःखदावानलदग्धो जीवोऽथवा परमात्मतत्वप्नाप्तये वेदनाऽऽनुरः (२) | जिज्ञासुः निष्कामः सन् परमात्मनोऽनुग्रहं प्राप्य परमात्मतत्वविषयकज्ञानेच्छुः (३) अर्थार्थी अर्थस्य
*
||३४८॥
Jain Education Intemat
For Private & Personal use only
w
ww.jainelibrary.org