________________
अध्यात्ममारः
॥३४७॥
Jain Education Internation
टीका:- कालातीतः कथय = तत्तद्दार्शनिकानां बुद्धाऽईदादिविशेषस्य देवता मेदस्य देवत्वेन निरूपण - कृते प्रयासोऽस्थानेऽयोग्योऽस्ति देवता स्वतीन्द्रियं वस्तु वर्त्तते, तत् सिद्धयेऽनुमानं सम्भवेच्च य ऐश्वर्यवान् स ईश्वरः' इतीश्वरविशेष्यकमामान्याऽनुमानं सम्भवेत् इश्वरविशेषानुमानं न सम्भवेद् यथा धूमेन वह्निसामान्यविषयकानुमानं भवेन तस्य विशेषज्ञानाय तु वह्निविषयकं प्रत्यक्षज्ञान मावश्यकं स्यादिति ॥७४॥ संक्षिप्तरुचिजिज्ञासो विशेषाऽनवलम्बनम् - संक्षिप्तरुचिजिज्ञासो विशेषाऽनवलम्बनम् I चारि सञ्जीवनीचार- ज्ञातादत्रोपयुज्यते
॥७५॥
टीका एवं संक्षिप्तरुचित ईश्वरतच्चं ज्ञातुमिच्छुमुमुक्ष देवविशेषाऽवलम्बनं कुर्याच्च देवसामान्य सर्वदेवान् सर्वज्ञत्वेन रूपेण सेवेत, तदा तदपि देवविशेषाऽनवलम्बनं 'चारिसञ्जीवनीचारज्ञातादत्रोषयुज्यते' चारिसज्जीवनी चाररूपो दृष्टान्त सोपनय उच्यते तथाहि स्वपत्नी वृषभीभूतं स्वपति सर्वा वनस्पती यति, तदन्तः पतिताऽऽवश्यकवनस्पतिरपि भक्षिता, ततथ वृषभरूपं त्यक्त्वा पुनः पुरुषः सजातः एवं रीत्या देवसामान्यं सर्वज्ञन्वेन पूजयन् योगी, अमुकस्य मुख्यमवज्ञस्य वीतरागसर्वजम्याऽवलम्बनं न गृह्णीयात् तदपि वरं तथाऽपि परम्पराऽपेक्षया तु तदवलम्बनं तस्य प्राप्तं भवेदेव ततस्तस्य देवविशेषस्यानवलम्वनमपि प्रान्ते तूपयुज्यत एवेति ॥७५॥
-
For Private & Personal Use Only
॥३४७॥
www.jainelibrary.org