SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ अध्यात्म मार: ॥३४६॥ वस्तूनि न भवन्ति भवकारणन्त्वेकमेव यद भवकारणं तद्वयं 'प्रधाने ति नामधेयेन कथयामोऽतस्तदेष नामभेदोऽपि निरर्थकः-अभिनवार्थको नेत्यर्थः ॥७२॥ - भवकारणगतस्वरूपभेदोऽपि निरर्थकः - 'यस्याऽपि योऽपरो भेद-श्चित्रोंपाधिस्तथा तथा । . गीयतेऽतीतहेतुभ्यो. धीमतां सोऽप्यपार्थकः ॥७३॥ टीका:- अविद्यादिनामवतामेषां भवकारणानां विविधानि स्वरूपाणि तेस्तैर्दार्शनिकैयन्ते तथाहि= कंचिद् भवहेतु मत्तत्वेन केचिदमृत त्वेन दर्शयन्त्यत एते सर्वे चित्रा उपाधयोऽपि, प्रस्तुतेऽधिकारे एकसप्रांततम श्लाक कथितानां चतुण्णा हेतूनामाश्रयतो विदुषां कृते सर्वथा निरर्थका एव सर्वाणि च भवकारणानि हेयतयाऽभिमतानि यनस्तेषां मृततादिविषयिणी चिन्ता निरथिका यथा मुक्तबुद्धादिरूपस्य देवनाविशेषस्य चिन्ता व्यर्थति तथाऽत्रापीति ॥७३॥ .. - देवादिभेदानां निरूपणन यासोऽयथारथानेऽस्ति - 'ततोऽस्थानप्रयासोऽयं, यत्तभेदनिरूपणम् । मामान्यमनुमानस्य, यतश्च, विषयो मतः ॥७॥ ॥३४॥ Jain Education Intera For Private & Personal Use Only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy