________________
अध्यात्म
मार:
॥३४६॥
वस्तूनि न भवन्ति भवकारणन्त्वेकमेव यद भवकारणं तद्वयं 'प्रधाने ति नामधेयेन कथयामोऽतस्तदेष नामभेदोऽपि निरर्थकः-अभिनवार्थको नेत्यर्थः ॥७२॥
- भवकारणगतस्वरूपभेदोऽपि निरर्थकः - 'यस्याऽपि योऽपरो भेद-श्चित्रोंपाधिस्तथा तथा । .
गीयतेऽतीतहेतुभ्यो. धीमतां सोऽप्यपार्थकः ॥७३॥ टीका:- अविद्यादिनामवतामेषां भवकारणानां विविधानि स्वरूपाणि तेस्तैर्दार्शनिकैयन्ते तथाहि= कंचिद् भवहेतु मत्तत्वेन केचिदमृत त्वेन दर्शयन्त्यत एते सर्वे चित्रा उपाधयोऽपि, प्रस्तुतेऽधिकारे एकसप्रांततम श्लाक कथितानां चतुण्णा हेतूनामाश्रयतो विदुषां कृते सर्वथा निरर्थका एव सर्वाणि च भवकारणानि हेयतयाऽभिमतानि यनस्तेषां मृततादिविषयिणी चिन्ता निरथिका यथा मुक्तबुद्धादिरूपस्य देवनाविशेषस्य चिन्ता व्यर्थति तथाऽत्रापीति ॥७३॥ ..
- देवादिभेदानां निरूपणन यासोऽयथारथानेऽस्ति - 'ततोऽस्थानप्रयासोऽयं, यत्तभेदनिरूपणम् । मामान्यमनुमानस्य, यतश्च, विषयो मतः ॥७॥
॥३४॥
Jain Education Intera
For Private & Personal Use Only
www.jainelibrary.org