SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ टाका अध्यात्मसार ॥३३॥ टीका-विविधदेवानां पूजाविषये माध्यस्थ्यमवलम्ब्यैव देवतत्त्वस्यातिशयस्वरूपशुद्धदेवत्वस्यैव सेवा कर्तव्या, एषा सबैचु धरिष्टैव मांख्यमताऽनुयायी कालातीतोऽपि वक्ष्यमाणैः सप्तभिः श्लोकैरेनं विषय यज्जगी तत्कथ्यते तथाहि योऽस्माभिरीश्वरः कथ्यते स मुक्तादिरूपैभिन्नभिन्ननामभिरथवाऽनादिशुद्धादिस्वरूपभेदै भिन्नभिन्नदार्शनिकः प्रत्याय्यते, किश्च यदस्माभिर्मवकारणमिष्यते, तद्-अविद्यादिमिमिन्नभिन्ननामभिस्तनदर्शनबादिभिः प्रज्ञाप्यते, सर्वेषां च वादिनामीश्वरविषये तच्चतस्तु मार्ग एप व्यवस्थितोऽस्ति यद् देवताऽतिशय एवैकः सेव्योऽस्ति, अर्थाद, शुद्धदेवत्वस्यातिशय-प्रकरवानेक एव देवोऽस्ति म एवं मेव्यः ॥६७।६८॥ -ईश्वरस्याऽभिधानभेदस्य नैरर्थक्यम् 'मुक्तो बुद्धोर्हन् वाऽपि, यदेश्वर्येण समन्वितः। तदीश्वरः स एव स्यात, संज्ञाभेदोऽत्र केवलम् ॥६॥ टीकाः-झालानीतः कथयति यद् ब्रह्मवादिनो यं 'मुक्तः' इति कथयन्ति, बौद्धास्तु यं 'बुद्धः' इति ब्रवते, जैनाम्तु यं 'अहन इति वदन्ति, यत्नत्रामवानपि य ऐश्वर्येण समन्वितोऽस्ति, स ईश्वरनामा Jan Education Internal For Private & Personal use only
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy