________________
अध्यात्म-
सारः
॥३४॥
मुख्यं सर्वशं त्रैकालिकानन्तपर्यायविषयकज्ञानादिविशिष्टत्वेन जानाना भगवन्महावीरानुयायिनः स्युः अथया मुख्यसर्वज्ञस्य तादृशविशिष्ट स्वरूपबोधाऽपेक्षयाऽत्यन्तदूरस्थाः, महादेवादिनाम्ना सम्बोधयन्तोऽन्ये भावुकात्मानः स्युः, मुख्यसर्वज्ञतो दगस्थत्वसमीपस्थत्वविषये न किश्चिद्वैशिष्टयं वर्तते, दूरस्था वा निकटस्था वा मऽपि योगिनः सर्वज्ञस्यावश्यमुपासका एवं कथ्यन्ते, यथा देशाऽपेक्षया राज्ञः समीपत्वे प्रधानादयः सन्ति, गजो दूरत्वे द्वाःस्थादयः सन्त्यपि म राज्ञः सेवकाः सन्त्येव, यतः मर्वे राज्ञ आज्ञामाश्रिताः, पश्चात्तव समीपस्थत्वदरस्थत्वविषयेण मेवकत्वे भेदी न पतत्येव, प्रधानोऽपि राजसेवकः, द्वाःस्थोऽपि राजसेवकः, तथाऽनया रीत्या सर्वदर्शनस्य भगवद्भक्ताः, दूरस्था वा समीपस्थाः सर्वे भक्तयोगिनः, मुख्यमेकं सर्वज्ञमाश्रयन्तः सर्वज्ञसेवका एवोच्यन्ते ॥६६॥
-मध्यस्थौः सर्वैर्बुधैरिष्टा सेवा देवताऽतिशयस्य
'माध्यस्थ्यमवलम्ब्यव, देवतातिशयस्य हि । सेवा सर्वेर्बु धैरिष्टा, कालाऽसीतोऽपि यज्जगो ॥ ६७ ॥ अन्येषामप्ययं मार्गो, मुक्ता विद्यादिवादिनाम् । श्रभिधानादिभेदेन, तत्त्वनीत्या व्यवस्थितः ॥ ६८ ॥
॥३४॥
Jain Education Intera
For Private & Personal Use Only
www.jainelibrary.org