________________
अध्यात्म
॥३४॥
- पूर्वोक्तं कथनं स्पष्टयति
'न ज्ञायते विशेषस्तु, सर्वथाऽसर्वदर्शिभिः ।
अतो न ते तमापन्ना, विशिष्य भुवि केचन ॥ ६५ ॥ टीका:-किश्च तत्तदर्शनाऽनुयायिनः सर्वज्ञा न मन्ति, यद् यम्मान्कारणान तं मुख्यं मर्वज्ञ. कालि. कानन्तपर्यायविषयकज्ञानादिविशिष्टत्वेन स्पेण ते बात' ममर्था भवेयः, एते सर्वे मदर्शिनः अमर्वत्राः सन्ति, तम्मान्मुख्यं मर्वनं विशेषम्वरूपण त्वम्मिन जगति कश्चनाऽपि प्राप्तु न शक्नुयात् . नथा च सामान्यता नानाविधनामभिरेव तमेवं मुख्यं मर्वज्ञमनेके बुधा मानुकान्मानः म्बीकुर्वन्ति तत्र किमपिनाचर्यमिनि ॥६५॥
-सर्वज्ञप्रतिपत्तिरूपांशात्तुल्यता सर्वयोगिनामस्ति
'सर्वज्ञपतिपत्त्यंशात्तुल्यता मर्वयोगिनाम् ।
दूरासन्नादिभेदस्तु तद्भूत्यत्वं निहन्ति न ॥ ६ ॥ टीकाः--एवं सर्वेऽपि योगिनः (नानानामभिरपि) सर्वज्ञं तु म्बीकुर्वन्त्येव, अर्थान सर्वयोगिनामात्मनि सर्वज्ञस्य प्रतिपतिरस्त्येव, अनेन सर्वज्ञप्रतिपतिरूणांऽशेन स योगिनम्तुन्या भवन्त्येव, अस्तु पश्चान्नाम्ना
I
Jain Education Internet
For Private & Personal use only
Hinww.jainelibrary.org