SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ अध्यात्म मार: ॥३३॥ अपि सबपां रुद्राऽऽदित्यादिध्यानपराणां मध्ये मद्गतेन-मयि वासुदेवे ममाहितेन अन्तरात्मना अन्त:करणेन श्रद्धावान् श्रद्दधानः मन भजते सेवते यो मा स मे-मम युक्ततमः अनिशयेन युक्तो मनः अभियनः । भगवद्गीतायां शाङ्करमाध्यमिति मां योगिनामपि यो मद्गतेनाऽन्तरात्मना मां श्रद्धावान् भजते स मे युक्ततमो मतोऽर्थाद् भक्तयोगी परमेश्वरम्याऽतिशयेन प्रियोऽस्ति, सर्वेषु योगिषु यः परमेश्वरे चित्तं नियोज्य श्रद्धासहिता परमश्वरीय भक्निं कंगनि म परमेश्वरस्य प्रियतमोऽस्ति. भक्तिं विना योगोऽपि व्यर्थ एवेति ध्वन्यते ॥३०॥६॥ -ज्ञानयोगिन्यपि विशिष्टा भक्तिः प्रशस्यते 'उपास्ते ज्ञानवान देवं, यो निरञ्जनमव्ययम् । स तु तन्मयता याति, ध्याननिषू तकल्मषः ॥ ६२ ॥ टीका:-यो ज्ञानवान-ज्ञानयोगी, निरञ्जनं-वीतरागं अव्ययं-अविनाशिस्वरूपं देव-देवाधिदेवं. उपास्ते-अभेदोपामनां कुरुते, तेन स्वरूपेण सह मत्स्वरूपमभिन्नतयाऽऽगधयति, 'ध्याननियूतकल्मप:'तादृशविशिष्टध्यानबलप्राबल्यतः सर्वमलिनकर्मपरमाणन निय, 'स तु तन्मयतां यानि' स निरञ्जनत्वेनाऽव्ययत्वेन देवोपासकः वीतरागपरमात्मस्वरूप लीना भवति, वीनरागमयो भवतीति ॥३२॥ -सामान्ययोगिरूपज्ञानयोगिनः स्वरूपम् Jain Education Intemat Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy