SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ अध्यात्म मार: ॥३३८॥ 'समापत्तिरिह व्यक्तमात्मनः परमात्मनि । श्रभेदोपासनारूपस्ततः श्रेष्ठतरो ह्ययम् ॥५६॥ टीकाः-'इह'अस्मिन् ज्ञानयोगे 'परमात्मनि आत्मनः समापत्तिय॑क्तं' परमात्मना सहात्मनः समापत्ति:- अभेदरूपता (एकताप्राप्तिः) व्यक्तं-स्पष्टं यथा स्यात्तथा भवति, अतोऽभेदोपासनारूपो ज्ञानयोगम्ततोऽयं हि श्रेष्ठतर सर्वयोगेभ्यः सर्वथा श्रेष्ठनरः प्रगण्यते इति ॥५९। - उपासना भागवती सर्वाभ्योऽपि गरीयसी 'उपासना भागवती, सर्वाभ्योऽपि गरीयसी । महापापक्षयकरी तथा चोक्तं परैरपि ॥६॥ योगिनामपि सर्वषां. मदगतेनाऽन्तरात्मना ।। श्रद्धावान भजते यो मां, स मे युक्ततमो मतः ।। ६१ ॥ टीकाः-परमाऽऽत्मना सह जातेषाऽभेदोपासना, अन्याभ्यः सर्वाभ्यो भेदोपसनाभ्यो गरीयसीगरिष्ठाऽम्ति, यन एपा भागवती-मगवदभिन्नोपासनव 'महापापक्षयकरी जन्मजन्मान्तगगतभयङ्करपामकर्मजालनायकरणाऽलंकर्मीणा भवनि, 'तथाचोक्तं परैरपि तथाच भगवद्गीतायामुक्तं हि-'योगिनाम ॥३३८.1 Jain Education tematic For Private & Personal use only w.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy